________________
२५ ] पञ्चमोऽध्यायः
४६१ दिभिः । एवं नीलादयोऽपि च नेतव्याः। अथ यदा कठिनपर्शी मृदुम्पर्शन, गुगलधुना, स्निग्धो रूक्षेण, शीत उष्णेन परिणमते, तिक्तश्च कटुकादिभिः, सुरभिश्चेतरेण, शुक्लश्च कृष्णादिभिः, इतरे चैतरैः, संयोगे च गुणान्तरैस्तदा कथम् ? तत्रापि कठिनस्पर्शः म्पर्शजातिमजहन मृदुस्पर्शनैव विनाशोत्पादौ अनुभवन् परिणमते नेतरैः, एवमितरत्रापि योज्यम् ।
_ नोदनाभिघातापसंख्यानमिति चेत् ; न: चशब्दस्यष्टसमुच्चयार्थत्वात् ।२६। म्यान्मतम- ५ नोदनाभिघातादयः पुदलपरिणामाः सन्ति तेपामत्रोपसंख्यानं कर्तव्यमिति; तन्न; किं कारणम् ? चशब्दस्येष्टसमुच्चयार्थत्वात् । ये पुद्गलपरिणामा आगमे इष्टाः तेपामिह चशब्देन समुच्चयः क्रियते ।
अत्राह-यद्येवमर्थ पृथग्योगकरणम , उच्यता के स्पर्शादिपरिणामाः पुद्गलाः, के वा तदुभयभाजः इति ? अत्रोच्यते
अणवः स्कन्धाश्च ॥ २५॥ प्रदेशमात्रभाविस्पर्शादिपर्यायप्रसवसामर्थ्य नाण्यन्ते शब्द्यन्ते इत्यणवः ।।। प्रदेशमात्रभाविभिः स्पर्शादिभिः गुणम्सततं परिणमन्त इत्येवं अण्यन्ते शब्दान्ते ये ते अणवः । सौचम्यादात्मादयः आत्ममध्या आत्मान्ताश्च । उक्तं च
"अन्तादि अन्तमझ अन्तन्तं व इंदिए गेउ ।
जं दव्वं अविभागीतं परमाण विजाणीहि ॥१॥"[ स्थौल्याद्ग्रहण निक्षेपणादिव्यापागस्कन्द(न्ध)नात्स्कन्धाः ।। स्थौल्यभावेन ग्रहणनिक्षेपणादिव्यापाराम्कन्द (न्ध)नात म्कन्धा इति संज्ञायन्ते । रुढी क्रिया कचित मती उपलक्षणत्वेनाश्रिता इति ग्रहणादिव्यापाराऽयोग्यप्वपि द्वथणुकादिपु स्कन्धाव्या वर्तते ।
___ उभयत्र जात्यपेनं बहुवचनम् ।३। अनन्तभेदा अपि पुद्गला अणुजात्या म्कन्धजात्या च । द्वैविध्यमापद्यमानाः सर्व गृह्यन्त इति तज्जात्याधारानन्तभेदसंसूचनार्थ ववचनं क्रियते । २०
अणुस्कन्धा इत्यस्तु लघुत्वादिति चेत : नः उभयसूत्रसंवन्धार्थत्वात् भेदकरणस्य ।४। म्यान्मतम-'अणवः स्कन्धा अणम्कन्धाः' इति वृत्तिकरणमिह युक्तं लघुत्वादिति; तन्नः किं कारणम ? उभयसूत्रसंबन्धार्थत्वात् भेदकरणम्य-म्पर्शग्सगन्धवर्णवन्तोऽणवः, शब्दवन्धसौक्ष्म्यस्थौल्यसंस्थानभेदतमश्छायातपोद्यातवन्तश्च स्कन्धा इति । वृत्ती पुनः सत्यां समुदायस्यार्थवत्त्वात् अवयवार्थाभावान भेदेनाभिसंवन्धः कत न शक्यः ।
२५ कारणमेव तदन्त्यमित्यसमीक्षिताभिधानम् कथञ्चित कार्यत्वात् ।। "कारणमेव तदन्त्यम्" [ ] इति केचित कथयन्ति परमाणम; तदसमीक्षिताभिधानम; कुतः ? कथञ्चित् कार्यत्वात् । परमाणहि केनचित प्रकारेण कार्यः "भेदादण:" [५।२७] इति वक्ष्यमाणत्वात् ।
___ अविरोध इति चेत; नः एवशदेनाऽवधारणात् ।। स्यादेतत्-कथञ्चित् कार्यत्वोपपत्तौ कारणत्वस्य अप्रतिपेधात् अविरोध इति; तन्नः किं कारणम ? एवशब्देनावधारणात् । यत एव- ३० कारकरणं ततोऽन्यत्रावधारणमिति कारणमेव परमाणन कार्यमिति कार्यत्वनिषेधात् । __.. नित्य इति चायुक्तं स्नेहादिभावेनानित्यत्वात् ।। नित्यः परमाणुः इति एतच्च वचनमयुक्तम् । फुतः ? स्नोहादिभावेन अनित्यत्वात् । स्नेहादयो हि गुणाः परमाणौ प्रादुर्भवन्ति वियन्ति च, ततस्तत्पूर्वकमस्यानित्यत्वमिति ।
. कारणमेव तदन्त्यमित्यादिवच्यमाणसंग्रहश्लोकाभिप्रायं मनसिकृत्य एकान्तमतं निराकरोति । २ प्रायम् । ३ “उक्तं च-कारणमेव तदन्त्यं'-त. भा. ५।२५। "अंतादिमझहीणं अपदेसं इंदिऐहिं ण हुगेउझं। जं दवं अविभत्तं तं परमाण कहंति जिणा ॥"-ति०प०११ विरोध एव ।।
६