________________
तत्त्वार्थवास्तिक
[५२४ परे मन्यन्ते-ध्वनयः क्षणिकाः क्रमजन्मानः स्वरूपप्रतिपादनादेवीपक्षीणशक्तिका नार्थान्तरमवोधयितुमलम । यदि समर्थाः म्युः; पदेभ्य इव पदार्थेषु प्रतिवर्ण वर्णार्थपु प्रत्ययः स्यात् । एकेन चार्थ कृते वर्णान्तरोपादानमनर्थकं स्यात् । नापि क्रमजन्मनां सहभावः संघातोऽस्ति योऽर्थेन
यज्यते । अतम्तेभ्योऽर्थप्रतिपादन समर्थः शब्दात्मा अमृर्ता नित्योऽतीन्द्रियो निरवयवो निष्क्रियों ५ ध्वनिभिभिव्य इग्य इत्यभ्युपगन्तव्य इति; एतच्चानुपपन्नम ; कुतः ? व्यङ्ग्यव्यञ्जकभावानुपपत्तेः । व्यङग्यम्तावन शब्दात्मा स्वेन स्वरूपणावस्थितो वा व्यज्येत, अनवस्थिता वा ? यदि स्वरूपेणाः वस्थिता व्यज्यतः तत्रापि द्वतं भवति ध्वनिसन्निधेःप्राक पश्चाच्चानुपलब्धेः सौम्यं वा हेतुः स्यात् , प्रतिबन्धकं वा किञ्चिन ? यदि सौम्यान्नोपलभ्येत; सर्वकालमस्याग्रहणमेव स्यात आकाशादिवत् ।
अथ ध्वनिन्निधान स्थौल्यमम्य" म्यात ; विकारप्राप्तः" नित्यता हीयते । "नापि किञ्चित् प्रति१० बन्धकमस्ति घटोपलब्धी तमोवन । प्रभाभावस्तमो न वस्त्वन्तरमिति चेत : नः अतिशयवत्त्वात
"सम्पन्नम्.पवत्त्वाज नीलादिवर्णवन । स्वरूपणानवस्थितश्चेत ; नासौ व्यङ्ग्यः "कायः स्यात् ध्वनिसन्निधान स्वरूपानः । तत । वैपां ध्वनीनां व्यञ्जकत्वमयुक्तम् ।
किञ्च, आया वर्णध्वनिः शब्दात्मनः सकलस्य वा व्यञ्जकः स्यात् , एकदेशस्य वा ? यदि सकलस्यः इतरपां ध्वनीनाम आनथक्यं स्यान । अर्थकदशस्य; निरवयवत्वमस्य हीयते । किञ्च, स १५ ध्वनियंञ्जकः स्फोटम्य" वा उपकारं कुर्यात, श्रोत्रस्य, उभयस्य वा ? न तावत् पृथिवीगन्धस्य जल
सेकवत म्फोटम्योपग्रह वर्ततेः तस्य नित्यत्वात् विकारप्राप्त्यनभ्युपगमात् । न चामृतस्याभिव्यहुग्यस्य विक्रियापपद्यते । नापि चक्षुषोऽञ्जनवत् श्रोत्रस्योपकारे वर्ततेः वधिरस्य गुणान्तरीत्पादनशक्तयभावान । युज्यते नेत्रस्याञ्जनमुपकारकमिति तिमिरादिदोपहननदर्शनात , न तथोपहतश्रवणस्य
ध्वनिकृतमुपकारं "किश्चिदप्युपलभामहे । अथ कल्पेन्द्रियस्य उपग्रहे वर्तते; न तत्रार्थावबोधना२० दुपग्रहोऽन्योऽस्ति । तदभ्युपगमे तेनैव कृतकृत्यत्वात स्फोटकल्पना" अनथिका। नायुभयस्योपग्रहो" युक्तः प्रत्येकमयुक्तत्वादेव।
किञ्चन ध्वनयः स्फोटाभिव्यक्तिहेतवो भवन्ति उत्पत्तिक्षणार्ध्वमनवस्थानात उत्पत्तिक्षणे चाऽसंत्त्वान । अथ क्षणिका अपि सन्तः अभिव्यक्तिहेतवः: कश्चेदानी भव
मत्सरः ? अर्थप्रत्यायने तदभ्युपगमे च स्फोटकल्पना व्यर्था । प्रदीपवदिति चेन : नः तस्यासिद्ध२५ त्वात् । नात्पत्त्यनन्तरापवर्गी प्रदीपः आत्मलाभ देशान्तरसंबन्धनिमित्तक्रियापरिणाम
विप्रकृष्टदेशस्थघटादिप्रकाशनदर्शनात् । "कर्मवदिति चेत् ; असिद्धत्वादेव, कर्मव्यक्तयः क्षणिकाः सत्यः कर्मत्वजातिमभिव्यञ्जयन्तीत्यसिद्धमस्मान् प्रति, द्रव्यगुणकर्मविपयसामा
१ मीमांसकाः । २ “वर्णानां प्रत्येकं वाचकत्वे द्वितीयादिवोस्चारणानर्थक्यप्रसङ्गात् । आनर्थक्ये तु प्रत्येकमुत्पत्तिपक्षे योगपद्येनोत्पत्त्यभावात् । अभिव्यक्तिपक्षे तु क्रमेणैवाभिव्यक्त्या समुदायाभावात् । एकस्मृत्युपारूढानां वाचकत्वे सरो रस इत्यादी अर्थप्रतिपस्यविशेषप्रसङ्गात् तद्व्यतिरिक्तः स्फोटो नादाभिव्यङ्ग्यो वाचकः ।"-महाभा० प्र० पृ० १६ । न्यायकुमु. पृ० ७४५ टि० ६, १० । ३ घकारटकारेत्यादि । ४ घकारादिवर्णानाम् । ५ क्षणिकत्वात् । ६ वर्णपदवाक्यात्मको लोकन्यापी। ७ स्फोट इत्यर्थः ।
द्वौ विकल्पौ भवतः । ६ आवरणम् । १० सूचमस्वरूपस्य वर्णादेः । ११ नित्यत्वं ही-मु०, द०, २०, ता० । १२ नहि कि-आ०, मु०, ब०। १३ दृष्टा हि तमोवृद्धिः सन्ध्याकालादारभ्य आयामादेः, ततोऽतिशयवत्त्वाद् वस्त्वन्तरमेव । १४ सपत्नवत्वाच्च-मू०, ९०, भा० । सम्पन्नवत्वाच्च-मु०, श्र० | तमालछायादिवत् स्निग्धनीलतम नीलतरत्वादिना । १५ कार्य स्यात् मु. । व्यञ्जकस्य । १६ शब्दात्मा स-मु०, द०, ब० । १७ वर्णादिव्यग्यस्य । १८ नित्यत्वमस्य कथमिति चेदाह । १६-रक किन्जि-मु०, द० । २० कर्णेन्द्रियस्य-मु०, द०, ब० । अदृष्टेन, अष्टेन्द्रियस्येत्यर्थः । २१ ध्वनिना। २२-होऽपि यु-मु०, द०, ब० । २३ किंच ते ध्वनयो न स्फो-ता० श्र०, मू०, मु०, आ०, द०, ज०। २४ वचनादिव्यापारवत् । २४ काष्टसंचयनाग्निसन्धुक्षणादि ।'