________________
अन्वर्थसंज्ञत्वात् |३| यथा प्रदीपनात् प्रदीप इत्यन्वर्थसंज्ञा तथाऽणुरितीयमप्यन्वर्थसंज्ञा अणुत्वात् सूक्ष्मत्वात् अणुरिति । यदि ह्यणोरपि प्रदेशाः स्युः अणुत्वमस्य न स्यात् प्रदेशप्रचय५ रूपत्वात्, तत्प्रदेशानामेवाणुत्वं प्रसज्येत ।
१५
तत्वार्थवार्तिके
[ ५।१२
ततोऽल्पपरिमाणाभावात् |२| न हि अणोरल्पीयान् अस्ति यतोऽस्य प्रदेशाः भिद्येरन् । अतः स्वयमेवाद्यन्तपरिमाणत्वादप्रदेशोऽणुः । किञ्च,
४५४
आदिमध्यान्तव्यपदेशाभावादिति चेत्; न; विज्ञानवत् |५| स्यान्मतम् - आदिमध्यान्तव्य१० पदेशः परमाणोः स्याद्वा न वा ? यद्यस्ति; प्रदेशवत्त्वं प्राप्नोति । अथ नास्ति; खरविषाणवदस्याभावः स्यादिति । तन्नः किं कारणम् ? विज्ञानवत् । यथा विज्ञानमादिमध्यान्तव्यपदेशाभावेऽप्यस्ति तथाऽणुरपि' इति । उत्तरत्र च तस्यास्तित्वं वक्ष्यते ।
एषामवधृतप्रदेशानां धर्मादीनामाधारप्रतिपत्त्यर्थमाह
२५
३०
अप्रदेशत्वादभाषः खरविषाणवदिति चेत्; न; उक्तत्वात् |४| स्यादेतत्-यथा खरविषाणमप्रदेशत्वान्नास्ति तथाणुरपि भवेदिति; तन्नः किं कारणम् ? उक्तत्वात् । उक्तमेतत्-प्रदेशमात्रोऽणुः, नखरविणवदप्रदेश इति ।
आकाशस्यापि अन्याधारकल्पनेति चेत्; न; स्वप्रतिष्ठत्वात् |२| स्यान्मतम् - यथा धर्मा२० दीनां लोकाकाशमाधारः तथा आकाशस्याप्यन्येनाधारेण भवितव्यमिति; तन्नः किं कारणम् ? "स्त्रप्रतिष्ठत्वात् । स्वस्मिन् प्रतिष्ठाऽस्येति स्वप्रतिष्ठमाकाशम् । स्वात्मैवास्याधेय आधारश्चेत्यर्थः । कुतः ? ततोऽधिकप्रमाण द्रव्यान्तराधाराभावात् |३| न हि आकाशादधिकप्रमाणं द्रव्यान्तरमस्ति यत्राकाश माधेयं स्यात्, ततः सर्वतो विरहितान्तस्यास्याधिकर णान्तरस्याऽभावात् स्वप्रतिष्ठमवसेयम् ।
लोकाकाशेऽवगाहः ॥ १२ ॥
अनन्तरत्वात् पुद्गलानामवगाहप्रसङ्ग इति चेत् न, समुदायापेक्षत्वात् ॥ १॥ स्यादेत अनन्तराः पुलाः ततस्तेषामेव लोकाकाशेऽवगाहः इत्ययमर्थ आसक्त इति; तन्नः किं कारणम् ? समुदायापेक्षत्वात् । धर्मादीनि द्रव्याणि समुदितान्यत्रापेक्ष्यन्ते तत्रानन्तरमिदं व्यवहितमिदमिति विवेको नास्ति । ततः सर्वद्रव्याणामाधारगतिः सिद्धा भवति ।
तथा चानवस्थानिवृत्तिः ॥ ४॥ एवं च कृत्वा अनवस्थादोषनिवृत्तिर्भवति यतः स्वप्रतिष्ठमाकाशं न तस्यान्यदधिकरणं द्रव्यान्तरमस्ति । अन्याधिकरणत्वे हि तस्याप्यन्यत् तस्याप्यन्यदित्यनवस्था प्रसज्येत । किञ्च,
परमार्थतया आत्मवृत्तित्वात् || एवंभूतनयादेशात् सर्वद्रव्याणि परमार्थतया आत्मप्रतिष्ठानीत्याधाराधेयाभावात् कुतोऽनवस्था ?
अन्योन्याधारताव्याघात इति चेत्; नः व्यवहारतस्तत्सिद्धेः | ६| स्यान्मतम् - यदि सर्वाणि द्रव्याणि परमार्थतया स्वात्मप्रतिष्ठानि ननु यदुक्तम्- “वायोराकाशमधिकरणम्, उदकस्य वायुः, पृथिव्या उदकम् सर्वजीवानां पृथिवी, अजीवा जीवाधाराः, जीवाश्चाऽजीवाधाराः कर्मणामधिकरणं जीवाः, जीवानां कर्माणि, धर्माधर्मकाला आकाशाधिकरणा:" [ ] इत्येतस्या अन्योन्याधारतायाः व्याघात इति; तन्न; किं कारणम् ? व्यवहारतस्तत्सिद्धेः । सर्वमिदमुक्तम् अन्योन्याधारत्वं २ स्वप्रतिष्टितत्वा श्र० । ३- णस्यान्त - श्र० । ४ तस्याप्यन्यत् तस्याप्य
.
१- गुरध्युत्त - श्र० । न्यदित्य - मु० ।