________________
१०
५६२ तत्त्वार्थवार्तिके
[८१ चतुरशीतिः क्रितिरक्रियावादाः इति कौक्कलकाण्ठेविद्धिप्रभृतिमतविकल्पात् इति ।। कौकलकाण्ठेविद्धिकौशिकहरिश्मश्रुमानकपिलरोमशहारिताश्वमुण्डाश्वलायनादिमतविकल्पात् क्रिया(अक्रिया)वादाश्चतुरशीतिविधा द्रष्टव्याः ।
___ अशीतिशतमक्रि(तं क्रिया)वादानां मरीचिकुमारोलूककपिलादिदर्शनभेदात् ।१०। मरी५ चिकुमारोलूककपिलगार्ग्यव्याघ्रभूतिवाद्वलिमाठरमौद्गल्यायनप्रभृतिदर्शनभेदात् अक्रिया(क्रिया)वादा अशीतिशतसंख्याः प्रत्येतव्याः।
आज्ञानिकवादाः सप्तषष्टिसंख्याः साकल्यवाष्कलप्रभृतिदृष्टिभेदात् ।११। साकल्यवाकल कुथुमिसात्यमुग्रिचारायणेकाठमाध्यन्दिनीमौदपैप्पलादबादरायणस्विष्ठिकृदैतिकायनवसुजैमिनिप्रभृतिदृष्टिभेदात् सप्तषष्टिसंख्या आज्ञानिकवादा ज्ञेयाः।
वैनयिकानां द्वात्रिंशद्वशिष्टपागशरादिमार्गभेदात् ।१२। वशिष्टपाराशरजतुकर्णवाल्मीकिरोमहर्षिणिसत्यदत्तव्यासैलापुत्रौपमन्यवेन्द्रदत्तायस्थूलादिमार्गभेदात् वैनयिकाः द्वात्रिंशद्गणना भवन्ति । त एते मिथ्योपदेशभेदाः त्रीणि शतानि त्रिषष्टयुत्तराणि । ____ अत्र चोद्यते-बादरायणवसुजैमिनिप्रभृतीनां श्रुतिविहितक्रियानुष्ठायिनां कथमाज्ञानिकत्व
मिति ? उच्यते-प्राणिवधधर्मसाधनाभिप्रायात् । न हि प्राणिवधः पापहेतुर्धर्मसाधनत्वमापत्तुम१५ हेति ।
आगमप्रामण्यात् प्राणिवधो धर्महेतुरिति चेत् ; न; तस्यागमत्वाऽसिद्धेः ।१३। स्यादेतत्अपौरुषयो वेदागमोऽस्ति, तस्य कर्तृदोषानुषङ्गाशङ्काभावात प्रामाण्यम , अतस्तत्र प्रणीतःप्राणिवधो धर्महेतुरिति; तन्नः किं कारणम् ? तस्यागमत्वासिद्धः। सर्वप्राणिहितानुशासने हि प्रवृत्त आगमः, न हिंसाविधायि वचः आगमो भवितुमर्हति दस्युजनवचनवत् । किञ्च,
अनवस्थानात् ।१४। यथा 'आद्यः पुष्यः, आद्यः पुनर्वसू' इति विसंवादिवचोऽनवस्थानात् अप्रमाणं तथा वेद एव कचित् प्रदेशे धर्महेतुः पशुवध उक्त:-"पशुवधेन सर्वान् कामानवाप्नोति"
]"यज्ञो हि भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः।" [ ] इति च, कचित् पुनरजैः त्रिवर्षपरमोषितैर्बीजैः "अजं पिष्टयं कृत्वा यष्टव्यम्" [ ] इति हिंसा परिहृता । अतोऽन
वस्थानाच वेदागमस्याप्रामाण्यम् । किञ्च, २५ परमागमे प्रतिषिद्धत्वात् ।१५। अर्हता भगवता प्रोक्त परमागमे प्रतिषिद्धः प्राणिवधः, सर्वत्र हिंसाविरतिः श्रेयसीति । अतः परमागमे प्रतिषिद्धत्वात् न धर्महेतुः प्राणिवधः ।
तदसिद्धिरिति चेत् ; न; अतिशयज्ञानाकरत्वात् ।१६। स्मान्मतम्-आईतस्य प्रवचनस्य तत्त्वमसिद्धं तस्य पुरुषकृतित्वे सति अयुक्तरिति; तन्न; किं कारणम् ? अतिशयज्ञानाकरत्वात् । यदिदं जीवादिपदार्थस्वरूपनिरूपणं नयप्रमाणाद्यधिगमोपायप्रापितयुक्ति'बन्धमोक्षादिप्रतिपादनसमर्थमित्येवमादीनामतिशयज्ञानानामाकर आहेत आगमः, रत्नानामिवोदधिः, अतोऽस्य परमागमत्वम्।
अन्यत्राप्यतिशयज्ञानदर्शनादिति चेत् ; न; अत एव तेषां संभवात् ।१७। स्यान्मतम्। अन्यत्रापि अतिशयज्ञानानि दृश्यन्ते कल्पव्याकरणछन्दोज्योतिषादीनि ततोऽनैकान्तिकत्वात्
नायं हेतरिति ; तन्नः किं कारणम् ? अत एवेतेषां संभवात् । आर्हतमेव प्रवचनं तेषां प्रभवः । ३५ उक्तश्च. १-माडव्यकरोमसहारिता-मू०।-मान्कपिकरोम-मु०, ता० । २ वाद्धलिंकमा-मु०, द०।३ कुन्थुविसामु०, द० । कुंथुमिसा-मू०, ता० । ४-कठमा-श्र० । कुटमा-मु०, द०। ५ मत ।