________________
६।२० j
पष्ठोऽध्यायः
५१७
संयोगो द्विधा भक्तपानोपकरणभेदात् | १४ | संयोगो द्विधा विभज्यते । कुतः ? भक्तपोकरणभेदात्- भक्तपानसंयोगाधिकरणम् उपकरणसंयोगाधिकरणं चेति ।
freferer कायादिभेदात् | १५ | निसर्गस्त्रिधा कल्प्यते । कुतः ? कायादिभेदात् । कायनिसर्गाधिकरणं वा निसर्गाधिकरणं मनोनिसर्गाधिकरणं चेति ।
आह-योऽयम् आहितत्रैविध्यानन्तपर्यायः कायवाङ्मनसां परिणामः आस्रवशब्दाभिलाप्यः, किमसौ सकलसाम्परायिकावर्जन हेतुरैकध्येन' प्रणिधीयमानः ? नेत्युच्यते कश्चित् कस्यचित् कुतश्चित् कायिकादिव्यापाराविशेषे सति यस्मान्नियमेनैव
तत्प्रदोषनिह्नव मात्सर्याऽन्तरायाऽऽसादनोपघाता ज्ञानदर्शनावरणयोः ॥१०॥
ज्ञानकीर्तनानन्तरमनभिव्याहरतोऽन्तः पैशुन्यं प्रदोषः |१| मत्यादिज्ञानपञ्चकस्य मोक्षप्रा - १० पणं प्रति मूलसाधनस्य कीर्तने कृते कम्यचित् अनभिव्याहरतः अन्तः पैशुन्यपरिणामा यो भवति स प्रदोष इति कथ्यते ।
पराभिसन्धानतो ज्ञानव्यपलापो निह्नवः |२| यत्किचित् परनिमित्तमभिसन्धाय नास्ति न वेद्मीत्यादि ज्ञानस्य व्यपलपनं वञ्चनं निह्नव इत्युच्यते ।
यावद्यथावद्देयज्ञानाप्रदानं मात्सर्यम् | ३| कुतश्चित् कारणात् आत्मना भावितज्ञानं १५ दानार्हमपि योग्याय यतो न दीयते तन्मात्सर्यम् ।
ज्ञानव्यवच्छेदकरणम् अन्तरायः |४| कलुपेणात्मना ज्ञानस्य व्यवच्छेद करणमन्तराय इति भण्यते ।
वाक्कायाभ्यां ज्ञानवजनमासादनम् |५| कायेन वाचा च परप्रकाशज्ञानस्य वर्जनमासादनं वेदितव्यम् ।
प्रशस्तज्ञानदृपणमुपधाः । स्वमतेः कलुपभावाद् युक्तस्याप्ययुक्तवत्प्रतीतेः दोपोद्भावनं दूषणमुपघात इति विज्ञायते ।
५
तदिति ज्ञानदर्शन प्रतिनिर्देशः || तदित्यनेन ज्ञानदर्शने प्रतिनिर्दिश्येते, तयाः प्रदोषनिह्नव-मात्सर्यान्तरायासादनापघाताः तत्प्रदोषनिह्नव मात्सर्यान्तरायासादनापघाता इति । कथं पुनरप्रकृतयोरशर्तियोः तदित्यनेन परामर्शः स्यात् ?
आसादनमेवेति चेत् नः सतो विनयाद्यननुष्ठानान् || स्यादेतन एवं सति उपघात आसादनमेव प्राप्नोतीति; तन्नः किं कारणम् ? सतो विनयाद्यननुष्ठानात् । सतो हि ज्ञ विनयप्रकाशनादिगुणकीर्तनाननुष्ठानमासादनम्, उपघातस्तु ज्ञानमज्ञानमेवेति ज्ञाननाशाभिप्राय २५ इत्ययमनयोर्भेदः । तदित्यनेन किं प्रतिनिदिश्यते ?
२०
१ एकप्रकारखेन । २ ज्ञातमध्यर्थम् । ३ प्राप्नोति तन मु० द० । ४ अशब्दितयोः अनुक्तयोः । असंशब्दित - मु०, ०, मृ०, ता०, ब० । ५ उभयत्रापि तत्प्रदोषादयो भवन्तीति । ६ तद्वत्सु साघनेषु व प्रदोषादयः ते तथोकाः ।
सामर्थ्यात्तदभिसंबन्धः || सामर्थ्यात्तयोर्ज्ञानदर्शनयोः अभिसंबन्धो भवति । किं सा- ३० मर्थ्यम् ? ज्ञानदर्शनावरणयारात्रव इति वचनसामर्थ्यात्तत्प्रदोपादय इति संबन्धः क्रियते । अथ ज्ञानदर्शनवत्सु तत्साधनेपु च का प्रतिपत्तिः ? तद्वत्साधनप्रदोषादयश्च तत्प्रदोपादिग्रहणेनैव गृह्यन्ते तन्निमित्तत्वात् ।