________________
८४
आगमोपनिषद् હોય છે.) કેસર સહિત કે રહિત એવા તેમના બીજ પ્રત્યેક – એક એક જીવથી અધિષ્ઠિત હોય છે. તેરા (પ્રજ્ઞાપના ૧/ १३०-१३१)
इत्येतद्व्याख्या-सौगन्धिकादीनां बिंटं वृन्तं प्रसवबन्धनं यानि च बाह्यपत्राणि प्रायो हरितरूपाणि, या कर्णिका पत्राधारभूता, एतानि त्रीण्यप्येकजीवात्मकानि स्युः । तथा पुप्फफलं कालिंगतुंब त्रपुषं एलवालुत्ति चिर्भटविशेषरूपं वालुकं चिर्भटकं तथा घोषातिकं पटोलं तिडूसकं च यत् फलं एतेषु प्रत्येकं वृन्तं गिरकटाही एतानि त्रीण्येकजीवस्य । तथा एतेषामेव पुष्पफलादीनां केसरसहिता अकेसरा वा मिजाबीजानि प्रत्येकमेकै कजीवाधिष्ठितानि । इत्येवं प्रज्ञापनाविचारे सौगन्धिकादीनां वृन्तबाह्यपत्राणि कर्णिकाश्च एकजीवात्मकानि प्रोक्तानि तथा इक्कडि - इक्षुप्रभृतीनां यदक्षि यच्च पर्व यच्च पलिमोडउत्ति पर्वपरिवेष्टनम् । एतानि त्रीण्यप्येकजीवस्य - एकजीवात्मकानि निगदितानि तथा पुष्पफलादीनां वृन्तगिरकटाहाश्चैकजीवात्मकाः प्रोक्ताः |
આની વ્યાખ્યા - સૌગંધિક વગેરેનું વૃત-ડીંટડું અને જે બહારના પાંદડા જે પ્રાય: લીલા વર્ણના હોય છે, અને જે પાંદડાઓના આધારભૂત કર્ણિકા, આ ત્રણ એક જીવાત્મક डोय छे.
(આગળની વ્યાખ્યા સૂત્રાનુવાદમાં સ્પષ્ટ કરી છે.)
१. ख - ०णि याव क० ।