________________
दानफलविचार
२२७
दाता वेश्याके समान हो दत्वा द्रव्याय करणत्रयं प्रीतिं प्रकुर्वते । बारमुख्या यथा लोके संतः पुण्याय चाईते ॥ १३१ ॥ अर्थ-जिस प्रकार लोकमें वेश्या स्त्री द्रव्यकेलिए अपने मन, वचन, व कायको अपने विटपुरुषको समर्पण कर प्रेम करती है, उसीप्रकार पुण्यार्जके लिए सज्जन दाता अपने त्रिकरणोंको पात्रको अर्पण कर भक्ति करें ॥ १३१॥
पात्रानुसार द्रव्यपरिणमन किंपाके विषतां सदा कटुकता कोलेऽपि माधुर्यता- । मिक्षावमलकुजेऽम्लतां लवणतामभोनिधौ तिक्ततां ॥
ऋर्षाणां भुक्तिशेषस्य भोजने स नरो भवेत् तुष्टिपुष्टिबलारोग्यदीर्घायुःश्रीसमन्वितः ॥ ११॥ सद्यः प्रीतिकरं दानं महापातकनाशनं । अन्नतोयसमं दानं न भूतं न भाविष्यति ॥ १२ ॥ पृथिव्यां त्रीणि रत्नानि हान्नमापः सुभाषितं । । असुखे रत्नपाषाणे रत्नशब्दो निरर्थकः ॥ १३ ॥ भुक्तमसाक्षिकमफलं श्रुतमफलं दुर्विनीतस्य । कृपणस्य च धनमफलं यौवनमफलं दरिद्रस्य ॥ १४ ॥ बालेषु जीर्णातुरदुर्बलेषु भ्रष्टाधिकारेषु निराश्रयेषु । राजाभियुक्तेष्वपरायणेषु येषां कृपा नास्ति न ते मनुष्याः॥ योऽन्तस्तप्तपरव्यथाविघटनं जानात्यसौ पंडितः। संसारोत्तरण विवेकपटुता यस्यास्त्यसी पंडितः ॥ तत्त्वं शाश्वतनिर्मलं च सनयं जानात्यसौ पंडितः । शेषाः कामविडंबिता विषयिणः सर्वे जनाः खंडिताः ॥१६ यः सापात्रसुभुक्तिशेषममृतं भुंजीत तस्यानिशम् । तुष्टिः पुष्टिररोगतातिबलता दीर्घायुरहःक्षयः॥ संपरस्परिनता गुणरधिकता रत्नत्रयोज्जेंभता । स्यारसौख्यं शुभभावता निपुणता निर्माणसंपनमात्॥१७॥