________________
२२६
दानशासनम्
. + त्रिकरणशुद्धिपूर्वकदत्तदान करणत्रयसंशुध्या कृतं दानं फलं भवेत् ।
तवैकल्यात्कृतं दानं विधवाप्रसवो यथा ॥ १३० ॥ . अर्थ-मन, वचन व काय इन तीनोंकी शुद्धिसे जो दान दिया जाता है वह सचमुचमें फलकारी होता है । उसकी विकलतासे दिया हुआ दान व्यर्थ है । वह विधवास्त्रीकी प्रसूतिके समान है ॥१३०॥
+ त्रिकरणशुद्धिदत्तदानफलमन्यैरुक्तम् । सत्पात्रोपगतं दानं सुक्षेत्रगतबीजवत् । फलाय यद्यपि स्वल्पं तदनल्पाय कल्पते ॥१॥ न्यग्रोधस्य यथा बीजं स्तोकं सुक्षेत्रभूमिगं।। बहुविस्तीर्णतां याति तदान सुपात्रगम् ॥ २ ॥ सोधमोदिषु कल्पेषु भुंजते स्वेप्सितं सुखम्। . मानत्राः पात्रदानेन मनोवाक्कायशुद्धितः ॥३॥ ते तस्मादेत्य जायते चक्रिणो वार्द्धचक्रिणः । इक्ष्वाक्वादिषु गोडोषु पात्रदानभवा नराः ॥ ४ ॥ कलानां यावती वृद्धिरतावती कौमुदी विदुः । लोकस्यार्पयते त्याग सतामिव निदर्शयत् ॥ ५ ॥ संपदस्तीर्थकर्तृणां चक्रिणामर्द्धचक्रिणां । भजते दानिनं सर्वाः पयोधिमिव निम्नगाः ॥ ६॥ केवलज्ञानतो ज्ञानं निर्वाणसुखतः सुखम् । आहारदानतो दानं नोत्तमं विद्यते परम् ॥ ७ ॥ तुरगशतसहस्रं गोकुलं भूमिदानं, कनकरजतपा मेदिनी सागरांता ॥ सुरयुवतिसमानं कोटिकन्यामदानं ॥ म भवति च समानं चान्नदानं प्रधानम् ॥ ८ ॥ कायस्थित्यर्थमाहारः कायो ज्ञानार्थमिप्यते । ज्ञानं कर्मविनाशाय तन्नाशे परमं सुखम् ॥ ९ ॥ तद्भोजनं युन्मुनिभुत्त.शेषं स बुद्धिमान्योन करोति पापम् तसोहदं यत्क्रियते परोक्षे दर्चिना यः क्रियते स धर्मः॥