________________
दुःषमोपनिषद्
१०१ एवं पंचाहपरिहाणिमधिकृत्योच्यते - इय सत्तरी जहन्ना असीति नउती दसुत्तरसयं च । जइ वासति मग्गसिरे दस राया तिन्नि उक्कोसा ॥ (दशाश्रुतस्कन्धनिर्युक्तौ ७१) - जे आसाढचाउमासियातो सवीसतिराते मासे गते पज्जोसवेंति, तेसिं सत्तरीदिवसा जहन्नतो जेट्रोग्गहो भवति । कहं पुन सत्तरी ? चउण्हं मासाणं सवीसं दिवससतं भवति, ततो सवीसतिरातो मासो पन्नासं दिवसा सोधिता, सेसा सत्तरि दिवसा । जे भद्दवयबहुलस्स दसमीए पज्जोसर्विति, ततो सवीसति मासो पन्नासं दिवसा सोधिता सेसा सत्तरि दिवसा। जे भद्दवयबहुलस्स दसमीए पज्जोसवेंति, तेसिं असीति दिवसा जेट्ठोग्गहो, जे सावणपुन्निमाए पज्जोसर्विति, तेसिं नंनउत्ति दिवसा मज्झि जेट्ठोग्गहो, जे सावणबहुलदसमीए ठिता, तेसिं दसुत्तरं दिवससतं जेट्ठोग्गहो, एवमादीहिं पगारेहिं वरिसारत्तं एगखेत्ते अच्छित्ता कत्तियचाउम्मासिए निग्गंतव्वं । अथ वासो न ओरमति तो मग्गसिरे मासे जदिवसं पक्कमट्टियं जातं, तदिवसं चेव निग्गंतव्वं, उक्कोसेण तिन्नि दस राया न निग्गच्छेज्जा । मग्गसिरपुन्निमाए परेण जइ विप्लवंतेहिं तहवि निग्गंतव्वं - इति (दशाश्रुतस्कन्धनिर्युक्तौ ॥६८-७१॥ चूर्णी )।