________________
१००
दुःषमगण्डिका भीतो वन्नं झंपितुं ठितो, साहूहि भणितं ठियामोत्ति जाणंति एते, वरिसस्सति तो सुयामो धन्नं विक्किणामो, अधिकरणं घराणि य च्छएत्ति, हलादीण य संठप्पं करेंति । जम्हा एते दोसा, तम्हा वीसतिराते अगते सवीसतिराते वा मासे अगते न कप्पति वोत्तुं ठिता मो त्ति । एत्थ तु पनगं पनगं कारणियं जा सवीसतीमासो । सुद्धदसमीट्ठियाण व आसाढीपुन्निमोसरणं ॥ (दशाश्रुतस्कन्धनिर्युक्तौ ७०) - आसाढपुन्निमाए ठिताणं जति तणडगलादीणि गहियाणि पज्जोसवणा कप्पो य कथितो तो सावणबहुलपंचमीए पज्जोसवेति । असति खेत्ते सावणबहुलदसमीए । असति खेते सावणबहुलस्स पन्नरसीए एवं पंच पंच ओसारेंतेण जाव असति भद्दवय-सुद्धपंचमीए' । अतो परेणं न वट्टति अतिकमेतुं, आसाढ-पुन्निमातो आढत्तं मग्गंताणं जाव भद्दवयाजोण्हपंचमीए एत्थंतरे जति न लद्धं, ताहे जति रुक्खहेतु ठितो वि पज्जोसवेतव्वं । एतेसु पव्वेसु जधालंभे पज्जोसवेयव्वं अप्पव्वे न वट्टति । जत्थ आसाढ मासकप्पो कतो, तं च क्खेत्तं वासावासपाउग्गं, अन्नं च खेत्तं नत्थि वासावासपाउग्गं । अथवा अब्भासे चेव अन्नं खेत्तं, वासावासपाउग्गं सव्वं च पडिपुन्नं, संथारडगलगादीय भूमी य वद्धवासं च गाढं अनोरयं आढत्तं, ताहे आसाढपुन्निमाए चेव पज्जोसविज्जति ।