________________
दुःषमोपनिषद् दशमोद्देशके ॥) । किञ्च - वीसहिदिणेहि कप्पो, पंचगहाणी य कप्पठवणा य । नवसयतेणऊएहिं वुच्छिन्ना संघआणाए ॥३८॥
विंशतिदिनैः कल्पः, पञ्चकहानिश्च कल्पस्थापना च, नवशतत्रिनवतिभिः सङ्घाज्ञया व्युच्छिन्नाः । ___ अत्र सिद्धान्तः - पज्जोसविते सवीसतिरायस्स मासस्स आरतो जति गिहत्था पुच्छंति - तुब्भे अज्जो वासारत्तं ठिता अध नो ताव ठाध, एवं पुच्छितेहिं जति अभिवड्डितसंवत्सरे जत्थ असि(धि)मासतो पडति, तो आसाढपुन्निमाओ वीसतिराते गते भन्नति वि ठामोत्ति, आरतो न कप्पति वोत्तुं ठितामो ति । अध इतरे तिन्नि चंदसंवत्सरा, तेसु सवीसतिराते मासे गते भन्नति ठिता मो त्ति । आरतो न कप्पति वोत्तुं ठिता मो त्ति । किं कारणं ? कताइ असिवादीनि कारणानि उप्पज्जेज्जा, जेहिं निग्गमनं होज्ज । ताहे गिहत्था मन्नेज्ज, न किंचि एते जाणंति, मुसावातं वा उल्लावंति, जेणं ठितामो त्ति भणित्ता निग्गता । अहवा वाहं न सुटू आरद्धं, तेन लोगो
qणी - વિશ દિવસે કલ્પ, પંચકહાનિ અને કલ્પસ્થાપના નવસો ત્રાણુ વર્ષે સંઘની આજ્ઞાથી વિચ્છેદ પામ્યા. ૩૮