SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगचन्द्रिका टीका सूत्र १८६ तद्धितनामनिरूपणम् ७३ तथा - संयूथो - ग्रन्थरचना, स सूच्यते येन तद्धितप्रत्ययेन स संयूथार्थ तद्धितप्रत्ययोऽपि बोध्यः । येन यन्नाम - निष्पद्यते तत् संयूक्तद्धितनाम । तथा-तरङ्गवती - तरङ्गवतीमधिकृत्य कृताऽख्यायिका तरङ्गवती । अत्र 'अधिकृत्य कृते ग्रन्थे ' इति शैषिकमत्यये 'लुत्राख्यायिकार्यां बहुतम्' इति लुप् । एवं मलयवती, आत्मानुषष्टिः, विन्दुक इत्यादिष्वपि बोध्यम् । मूले- तरङ्गवतीकारो मलयवतीकार यह समीप नाम है । ( से किं तं संजूहना मे) हे भदन्त ! वह संजूथ नाम क्या है ? (संजूह नामे- तरंगवईकारे, मलयवहकारे, अन्त्ताणु संहिकारे, बिंदुकारे - से तं संजूह नामे ) यह ग्रन्थरचना का नाम संयूध | यह ग्रन्थ रचनोरूप संयूथ जिस तद्धित प्रत्यय के द्वारा सूचित किया जाता है वह संयूथार्थ प्रत्यय भी संयूध है । इससे जो नाम निष्पन्न होता है वह संयूथ नाम है । जैसे तरंगवती को लेकर जो कथा-कहानी-लिखी गई हो उस ग्रन्थ को तरङ्गवती कहना । इसी प्रकार से मलयवती आत्मानुषष्टि, बिन्दुक इत्यादि ग्रन्थों के नामों में भी जानना चाहिये । इन " तरङ्गवती " आदि नामो में " अधिकृत्य ग्रन्थे " इस शैषिक प्रकरणगत सूत्र से " अधिकृत्य कृतो ग्रन्थः अर्थ में अनादि और घादि प्रत्यय होते हैं और उनका "लुवाख्यायिकानां बहुलम् " इससे लोप हो जाता है। मूल में तरङ्गवतीकार मलयवतीकार" ऐसा जो निर्देश किया गया है उसका तात्पर्य " तरङ्गवती ग्रन्थ का करना मलयवती ग्रन्थ का करना " ऐसा है । इसी प्रकार से For Private And Personal Use Only ܕܕ इस त' संजूइनामे) डे ल ! ते संयूथ नाम शुं छे ? संजूहनामे तरंगवइकारे, मलय इकारे, अत्ताणुसंट्ठिकारे, बिंदुकारे, से त संजूहना मे ) ग्रंथ रथनानु નામ સયૂથ છે. આ ગ્રંથ રચના રૂપ સયૂથ જે તદ્ધિત પ્રત્યય વડે સૂચિત કરવામાં આવે છે તે સયૂથાર્થ તદ્ધિત પ્રત્યય પણ સયૂથ છે, એનાથી જે નામ નિષ્પન્ન થાય છે તે સયૂથ નામ છે, જેમ કે તરંગવતીને લઈને જે કથા વાર્તા-લખવામાં આવી છે, તે ગ્રંથને તરંગવતી કહે છે. આ પ્રમાણે મલયવતી, આત્માનુષષ્ટિ, બિંદુક વગેરે ગ્રંથાના નામે વિષે પણ જાણવું જોઇએ या तरंगवती वगेरे नाभेोभां ' अधिकृत्य ग्रन्थे ' मा शैषिङ अम्लु ગત सूत्रथी ' अधिकृत्य कृतो ग्रन्थः ' मा अर्थमां माहि भने धाहि प्रत्ययो थाय हे मने तेमना 'लुवाख्यायिकानां बहुलम् ' मा सूत्रथी सोय थ लय छे મૂળમાં તરંગવતીકાર, મલયવીકાર આમ જે નિર્દેશ કરવામાં અબ્યા છે. તેનુ' તાત્પ ‘ તર‘ગવતી ગ્રન્થની રચના કરવી, મલયવતી ગ્રન્થની રચના अ० १०
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy