SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७५२ - भनुयोगद्वारसूत्रे द्रव्यायः ? भव्यशरीरद्रव्याय:-यो जीनो योनिजन्मनिष्क्रान्तो यथा द्रव्या. ध्ययन यावत् तदेतद् भव्यशरीरदव्यायः। अथ कोऽसौ ज्ञायकशरीरभव्यशरीरव्यतिरिक्तो द्रव्यायः ? ज्ञायकशरीरमव्यशरीरव्यतिरिक्तो द्रमायस्त्रिविधः प्रज्ञप्तः, तद्यथा-लौकिकः कुमावचनिको लोकोत्तरिकश्च, अथ कोऽसौ लौकिक:कोविकस्विविधः प्रज्ञप्तः, तद्यथा-सचितः अचित्तः मिश्रकश्च । अथ कोऽसौ सचित्तः ? सचित्तः त्रिविधः प्रज्ञप्तः, तथथा-द्विपदानां चतुष्पदानाम् अपदानाम् , द्विपदानां-दासानां दासीनां, चतुष्पदानाम्-अश्वानां हस्तिनाम् , अपदानाम् आम्रा. णाम् आम्रातकानाम् आयः। स एष सचित्तः । अथ कोऽसौ अचित्तः? अचित्तः सुवर्णरत्नमणिमौक्तिकशङ्खशिलापवाळरक्तरस्नसत्स्वापतेयस्य आयः। स एषोऽचित्तः। अथ कोऽसौ मिश्रका ? मिश्रको-दासानां दासीनाम् अश्वानां हस्तिनां समाभरितातोद्यालङ्कृतानाम् आय: । स एष मिश्रकः । स एष लौकिकः। अथ कोऽसौ कुमावनिकः? कुपावचनिका-त्रिविधः प्रज्ञप्तः, तद्यथा-सचित्तः अचित्तः मिश्रकश्च । त्रयोऽपि यथा लौकिके, यावत् स एष मिश्रका, स एष कुपामचनिकः । अथ कोऽसौ लोकोत्तरिकः? लोकोत्तरिकः-त्रिविधः प्रज्ञप्तः, तद्यथा सचित्तः अचित्तो मिश्रकश्च । अथ कोऽसौ सचित्तः ? सचित्तः-शिष्याणां स एव सचित:-अथ कोऽसौ अचित्तः ? अचित्तः पतनहाणां वस्त्राणां कम्बलानां पादपोञ्छनानाम् आयः । स एष अचित्तः । अथ कोऽसौ मिश्रकः ? मिश्रका-शिष्याणां सभाण्डोपकरणानां आयः। स एष मिश्रकः। स एष लोकोत्तरिकः। स एष ज्ञायकशरीरभव्यशरीर-व्यतिरिक्तो द्रव्यायः । स एष नो आगमतो द्रव्यायः। स एप द्रव्यायः। अथ कोऽसौ भावायः ? भावायो द्विविधः प्रज्ञप्तः, तद्यथा-आगमतश्च नो आगमतश्च । अथ कोऽसौ आगमतो भावाय.? आगमतो भावायः-ज्ञायक उपयुक्तः । स एष आगमतो भावायः । अथ कोऽसौ नो आगमतो भावायः? नो आगमतो भावायो-द्विविधः प्रज्ञप्तः, तद्यथा-प्रशस्तश्च अपशस्तश्च । अथ कोऽसौ प्रशस्तः ? प्रशस्तः त्रिविधः प्रज्ञप्तः, तद्यथा-ज्ञानायो दर्शनायः चारित्रायः। स एष प्रशस्तः । अथ कोऽसौ अप्रशस्तः १, अपशस्तःचतुर्विधः प्रज्ञप्तः, तद्यथा-क्रोधायो मानायो मायायो लोभायः। स एष अपशस्तः । स एष नो आगमतः भावायः। स एष भावायः। स एष आयः ॥ मू० २४४ ॥ For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy