________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र २४४ आयनिक्षेपनिरूपणम् अचित्ते । से किं तं मीसए? मीसए-सिरसाणं सिस्सणियाणं सभंडोवगरणाणं आए। से तं मीसए। से तं लोगुत्तरिए। से तं आणयसरीरभवियसरीरवइरित्ते दवाए। से तं नो आगमओ दवाए। से तं दवाए। से किं तं भावाए? भावाए दुविहे पण्णत्ते, तं जहा-आगमओ य नो आगमओ य। से किं तं आगमओ भावाए ? आगमओ भावाए-जाणए उवउत्ते । सेतं आगमओ भावाए। से कितं नो आगमओ भावाए ? नो आगमओ भावाए-दुविहे पणत्ते, तं जहा-पसत्थे य अपसत्थे य। से कि तं पसत्थे ? पसत्थे-तिविहे पण्णत्ते, तं जहा-णाणाए दसणाए चरित्ताए। से तं पसत्थे। से कि तं अपसत्थे ? अपसस्थे-चउविहे पण्णत्ते, तं जहा-कोहाए माणाए मायाए लोहाए। से तं अपप्तत्थे। से तं णो आगमओ भावाए। से तं भावाए। से तं आए ॥सू०२४१॥
छाया--अथ कोऽसौ आयः ? आयः चतुर्विधः प्रज्ञप्तः, तद्यथा-नामाया, स्थापनायो द्रव्यायो भावायः । नामस्थापने पूर्व भणिते । अथ कोऽसौ द्रव्यायः? द्रव्यायः-द्विविधः प्रज्ञप्तः, तद्यथा-आगमतश्च नो आगमतश्च । अथ कोऽसौ आग. मतो द्रव्यायः ? आगमतो द्रव्यायो यस्य खलु आत्मा इति पदं शिक्षितं स्थितं जितं मितं परिजितं यावत् , कस्मात् १ अनुपयोगो द्रव्यमिति कृत्वा । नैगमस्य खलु यावन्तोऽनुपयुक्ता आगमतस्तावन्तस्ते द्रव्यायाः, यावत् एष आगमतः द्रव्याधः । अथ कोऽनो नो आगमतो द्रव्यायः १ द्रव्यायस्त्रिविधः प्रज्ञप्तः, तद्यथा -ज्ञायकशरीरद्रव्यायो भव्यशरीरद्रव्यायो, ज्ञायकशरीरभव्यशरीरव्यतिरिक्तो द्रव्यायः। अथ कोऽसौ ज्ञायकशरीरद्रव्यायः ? ज्ञायकशरीरद्रव्यायःआत्मादार्थाधिकारज्ञायकस्य यत् शरीरकं व्यपगतपुतच्यावितत्यक्तदेहं यथा द्रव्याध्ययन यावत् स एष ज्ञायकशरीरद्रव्यायः । अथ कोऽसौ भव्यशरीर
For Private And Personal Use Only