________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र २४४ आयनिक्षेपनिरूपणम्
टीका - से किं तं' इत्यादि
अथ कोsal आयः ? इति शिष्यप्रश्नः । उत्तरयति - आय: - आयः प्राप्तिर्लाभ इति पर्यायाः, स एष आयो नामायः स्थापनायो द्रव्यायो भात्रायश्चेति चतुर्विधः । एषां नामायादीनां सभेदानां व्याख्या पूर्ववत् स्वधिया कार्या । तथापि पदद्वयस्य व्याख्या क्रियते सरलमतिसुबोधाय । तथाहि - सुवर्णरजतमणिमौक्तिकशङ्ख शिळा प्रवालरक्तरस्नसत्स्वापतेयस्य-तत्र सुवर्ण = हेम, रजतं = ' चान्दी' इति प्रसिद्धम्, मणिः = चन्द्रकान्तादिः, मौक्तिकम् = 'मोती' इति प्रसिद्धम्, शङ्खः - रत्नविशेषः, शिला= रत्नविशेषः, प्रवाळ = 'मूँगा' इति प्रसिद्धः रक्तरत्नम् - पद्मरागादिकम् एतद्रूपं यत् अब सूत्रकार आयनिक्षेप का स्वरूप कहते हैं-'से किं तं आए' इत्यादि ।
शब्दार्थ - (से कि त आए ? ) हे मदन्त ! आपका क्या स्वरूप है ? उत्तर--(आए) 'आय' नाम 'प्राप्ति' का है । आय, प्राप्ति, लाभ, ये पर्यायवाची शब्द हैं। यह आय ( चउच्त्रिहे पण्णत्ते) चार प्रकार का कहा है । (तं जहा) जैसे (नामाए, ठवणाए, दव्त्राए, भावाए) नाम आय, स्थापना आय, द्रव्य आय और भाव आय । सभेद इन नाम आय आदि की व्याख्या पूर्व की तरह अपनी बुद्धि से कर लेनी चाहिये । फिर भी पदद्वय की व्याख्या सरल बुद्धिवाले शिष्यजनों के बोध निमित्त करता हूं-सुवर्ण-सोना, रजत-चांदी, मणि-चन्द्रकान्त आदि मौक्तिक- मोती, शङ्ख-इस नामको रहन विशेष शिला - विशेष प्रकार का रत्न, प्रवाल- मुंगा रक्तरत्न पद्मराग आदि, ये सब उत्तम
For Private And Personal Use Only
9
७५३
હવે સૂત્રકાર આયનિક્ષેપનું સ્વરૂપ કહે છે—
'से कि त आए ? ' इत्यादि
शब्दार्थ - (से किं तं आए ) डे लहांत ! आयनुं स्व३५ वु छे ? उत्तर–(आप) 'माय' नाम 'प्राप्ति'नुं छे. माय, आप्ति, बाल આ अधा पर्यायवाची शब्हो छे. या माय, ( चउव्विद्दे पण्णत्ते) यार प्रहारने। 'हेवामां आवेल छे. ( त जहा ) ? म ( नामाए, ठवणाए, दव्वाए, भावाए ) नाभ અને ભાવય. સભેદ આય, સ્થાપના આય, દ્રવ્યઆય આય વગેરેની વ્યાખ્યા પૂની જેમજ સ્વ બુદ્ધિથી સમજી લેવી જોઇએ છતાંએ પદ્મયની વ્યાખ્યા સરલ ખુદ્ધિવાળા શિષ્યાના મેધ માટે અહી ४२वामां आवे छे. सुवर्थ - सोनु, २४ - थांडी, मणि-यन्द्रांत वगेरे भौति -भाती, श'अ-म नाभे, रत्न विशेष शिक्षा - रत्न विशेष, प्रवास, परवाणु,
આ નામ
अ० ९५