SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगद्वारसूत्रे योध्यः। संख्यापूर्वः कर्मधारयो द्विगुरित्युच्यते । तीर्ये काकः-तीर्थकाकः। अन्न निन्दार्थे 'ध्वाङ्क्षण क्षेपे' इति सप्तमी तत्पुरुषः। यो हि तीर्थ काक इव ग्राह्याग्राह्यविवेकशून्यो वसति स एवमभिधीयते। तीर्थकाकादयस्तत्पुरुषोदाहरणानि । तिणि गुणाणि तिगुणं, तिणि पुराणि तिपुरं, तिणि सराणि तिसरं, तिणि पुक्खराणि तिपुक्खरं तिणि विंदुआणि तिबिंदुअं, तिण्णि पहाणि तिपह, पंचनईयो पंचणयं सत्त गया सत्त गयं, नव तुरंगा नव तुरंगं, दस गामा दसगामं दस पुराणि दसरं-से तं दिगु समासे ) त्रीणि कटुकानि-त्रिकटुकम् , त्रीणि मधुराणि-त्रिमधुरं, प्रयो गुणा-त्रिगुणम्, त्रीणि पुराणि-त्रिपुरम्, त्रयः स्वराः त्रिस्वरम्, त्रीणि पुष्कराणि त्रिपुष्करम्, त्रीणि बिन्दुकानि-त्रिविन्दकम् , त्रयः पन्थानः त्रिपथम् , पञ्च नथा-पंचनदम् , सप्त गजाः-सप्तगजम् , नव तुरङ्गा नवतुरङ्गम् , दश ग्रामाः-दशग्रामम् , दशपुराणि-दशपुरम् । इस प्रकार यह द्विगु समास है। (से किंतं तत्पुरिसे) हे भगवन् ! तत्पुरुष समास क्या है ? (तप्पुरिसे) तत्पुरुष इस प्रकार से है-(तित्थे कागो तित्थकागो, वणे हत्थी वणहत्थी, वणे वराहो वणवराहो, वणे महिसो वणमहिसो, वणे मऊरो वणमऊरो, से तं तप्पुरिसं) तीर्थे काकः-तीर्थकाका, बने हस्तीबनहस्ती, वने वराहः-वनवराहः, बने महिषः-बनमहिषः, वने मयूरः-वनमयूरः । यह तत्पुरुष समास है। यहां पर निन्दा अर्थ में " ध्वाक्षेण क्षेपे" इससे सप्तमी तत्पुरुष समास हुआ है । जो व्यक्ति तिपुरं, तिणि सराणि, तिसरं, तिण्णि पुक्खराणि तिपुक्खरं, तिण्णि बिंदुआणि तिबिंदुअं, तिण्णि पहाणि तिपह, पंच नईओ, पंवणयं सत्त गया सत्त गय, नवतुरगा, नवतुरगं, दसगामा, दसगामं, दसपुराणि, दसपुर, से तदिगु समासे) त्रीणि, कटुकानि-त्रिकटुम् त्रीणि मधुराणि त्रिकमधुरं, त्रयोगुणा, त्रिगुणम् , त्रीणि पुराणि त्रिपुरम् त्रयः घराः त्रिस्वरम्, त्रीणि पुष्कराणि त्रिपुष्करम्, त्रीणि. बिन्दु कानि-त्रिबिन्दुकम्, त्रयः पन्थानः-त्रिपथम्, पञ्च नद्यः-पंचनदम्, सप्तगजाःसप्तगजम्, नवतुरङ्गाः-नवतुरंगम्, दशग्रामाः-दशग्रामम्. दशपुराणि-दशपुरम् मा प्रमाण मा द्विगु समासना !२छे. (से कि त तप्पुरिसे) . महत ! तर५३५ समास शु छ ? (तपुरिसे) तत्५३५ मा प्रमाणे छे. (तित्थे कागोतित्यकागो, वणे हत्थी वणहत्थी, वणे वराहो वणवराहो, वणे महियो वणमहिसो, पणे मऊरो वणमऊरो, से त तप्पुरिसं) तीथे काकः, तीर्थ काकः, वने महिषः बनमहिषः वने मयूरः वनमयूरः) . तर५३५ समासना GlsQ। छे. डी. नि अर्थमा माक्षेण क्षेपे' मा सूत्रथा ससमी तत्५३५ समास येस For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy