SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगद्वारसूत्रे हहूकाङ्गम् हूहूकम् उत्पलाङ्गम् उत्पलं पद्माङ्गं पद्म नलिनाङ्गं नलिनं अच्छनिकुराङ्गम् अच्छनिकुरम्, अयुताङ्गम् अयुतं नयुनाझं नयुतं प्रयुनाई प्रयुतं चूलिकाङ्ग चूलिका शीर्ष पहेलिकाङ्गशीर्ष पहेलिका पल्योपमं सागरोपमम् आत्मसमवतारेण आत्मभावे समवतरति, तदुभय समव तारेण अवसर्पिण्युत्सर्पिणीषु समक्तरंति आत्मभावे च । अवसर्पिण्युत्सर्पिण्यः आत्मसमवतारेण आत्मभावे समवतरति, तदुभयसमवतारेण पुद्गलपरिवर्ते समवतरन्ति आत्मभावे च । पुद्गलपरिवर्त आत्मसमवतारेण आत्मभावे समवतरति, तदुभयसमवतारेण अतीताद्वानागताद्धासु समातरति आत्ममावे च । अतीताद्धानागताद्धा आत्मसमवतारेण आत्मभावे, समवतरन्ति, तदुभयसमवतारेण सद्धिायां समवतरति आत्मभावे च । स एष कालसमवतारः । अथ कोऽसौ भाव समवतारः ? भावसमवतारो द्विविधः प्रज्ञप्तः तद्यथा-आत्मसमवतारश्च तदुभयसमव. तारश्च । क्रोध आत्मसमवतारेण आत्मभावे समवतरति, तदुभयसमवतारेण माने समवतरति आत्मभावे च । एवं मानो माया लोभो रागो मोहनीयम् अष्टकम प्रकृतयः आत्मसमवतारेग आत्मभावे समवतरति तदुभयसमवतारेण पइविधे भावे. समवतरन्ति आत्मभावे च । एवं पविधो भावः, जीवा, जीवास्तिकाय आत्मसमवतारेण आत्मभावे समवतरति, तदुभयसमवतारेण सर्वद्रव्येषु समवतरति आत्मभावे च । अत्र संग्रहणीगाथा क्रोधो मानो माया, लोभो रागश्च मोहनीयं च । प्रकृति को जीवो, जीवास्तिकायो द्रव्याणि च ॥१॥ स एष भावसमवतारः । स एष समवतारः । स एष उपक्रमः । उपक्रम इति प्रथम द्वारम् ॥मू०२४१॥ टीका--'से कि तं' इत्यादि अथ कोऽसौ क्षेत्रसमवतारः ? इति शिष्य प्रश्नः । उतरयति-क्षेत्र समवतार:धर्मादीनां द्रव्याणां यत्र वृत्तिर्भवति तत्क्षेत्रम् तस्य समवतारः, स च आत्मसमय अब सूत्रकार क्षेत्रसमवतार आदिकों का निरूपण करते है-- 'से कि तं खेत्तसमोयारे' इत्यादि । शब्दार्थ--(से किं तं खेत्तसमोयारे ? ) हे भदन्त ! वह पूर्वप्रक्रान्त क्षेत्र समवतार क्या है ? હવે સૂત્રકાર ક્ષેત્ર સમવતાર આદિનું નિરૂપણ કરે છે. 'से कि तं खेत्तसमोयारे' इत्यादि। wat:---(से किं तं खेत्तसमोयारे :१) ३ म ! ते ५ प्रान्त ક્ષેત્ર સમવતાર શું છે? For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy