________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र २४१ क्षेत्रसमवतारादीनां निरूपणम् ७१५ यति आयभावे य। पोग्गलपरियट्टे आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं तीतद्धा अणागतद्धासु समोयरइ आयभावे य। तीतद्धा अणागतद्धाउ आयसमायारेणं आयभावे समोयरंति, तदुभयसमोयारेणं सम्बद्धाए समोयरति आयभावे य। से तं कालसमोयारे। से किं तं भावसमोयारे? भावसमो. यारे दुविहे पण्णत्ते, तं जहा-आयसमोयारे य तदुभयसमोयारे य। कोहे आयसमोयारेणं आयभावे समोयरइ, तदुभयसमो. यारेण माणे समोयरइ आयभावे य। एवं माणे माया लोभे रागे मोहणिजे, अट्टकम्मपयडीओ आयसमोयारेणं आयभावे समोयरंति तदुभयसमोयारेणं छविहे भावे समोयरंति आय. भावे य। एवं छब्धिहे भावे, जीवे जीवत्थिकाए आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं सव्वदत्वेसु समोयरइ आयभावे य। एत्थ संगहणीगाहा-"कोहे माणे माया, लोहे रागे य मोहणिजे य । पगडीभावे जीवे जीवस्थिकाय दवा य॥१॥" सेतंभावसमोयारे। सेतं उवक्रमे। उवक्कम इइ पढमं दारं।सू.२४१॥
छाया--अथ कोऽसौ क्षेत्रसमवतारः ? क्षेत्रसमवतारो द्विविधः प्रजाता, तयथा-आत्मसमवतारश्च तदुभयसमवतारश्च । भारतं वर्षम् आत्मसमवतारेण आत्मभावे समवतरति, तदुमयसमयतारेण जम्बूद्वीपे समातरति आत्मभावे च। जम्बूद्वीपः आत्मसमवतारेण आत्मभावे समवतरति, तदुभयसमवतारेण तिर्यम् लोके समवतरति आत्मभावे च । तिर्यग् लोकः आत्मसमवतारेण आत्मभावे सम. वतरति, तदुभयसमवतारेण लोके समवतरति आत्मभावे च । स एष क्षेत्रसमवतार अथ कोऽसौ काळसमवतारः ? कालप्तमवतारो द्विविधः प्रज्ञप्तः, यथा-आत्म समवतारश्च तदुमयसमवतारश्च । समयः आत्मसमवतारेण आत्मभावे समवतरति, तदुभयसमवतारेण आवलिकायां समवतरति आत्मभावे च । एवमानप्राणास्तोको
वो मुहूर्तः अहोरात्रः पक्षः मासः ऋतुः अयनम् संवत्सरो युगं वर्षशतं वर्ष सहवं वर्ष शतसहस्रं पूर्षि पूर्व त्रुटिताङ्गं त्रुटितम् अटटाङ्गम् अटटम् अत्रवारम् अवयं
For Private And Personal Use Only