________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र २३८ वक्तव्यताद्वारनिरूपणम्
६८७ द्वीन्द्रियजात्यौदारिकशरीराङ्गोपाङ्गादीन्यपि गृह्यन्ते, ततश्च शङ्खमायोग्यं तिर्यग्गत्यादिनामकर्मनीचैर्गोत्रलक्षणं गोत्रकर्म च विपाकतो वेदयन्ति अनुभवन्ति, त उच्यन्ते। प्रकृतमुपसंहरति-तदेतद् भावप्रमाणमिति । इत्थं सभेदं संख्या प्रमाणं प्ररूपितमिति सूचयितुमाह-तदेतत् संख्यापमाणमिति। इत्थं सभेदं भाव प्रमाणं निरूपितमिति सूचयितुमाह-तदेतद् भाव प्रमाणमिति । इत्थं च समस्त घमाणद्वारमुपसंहृतमिति सूचयितुमाह-तदेतत् प्रमाणमिति । अमुमेवार्थ स्पष्टयितुमाह-प्रमाणेति पदं समाप्तमिति । सम्पूर्ण प्रमाणद्वारमित्यर्थः ॥५० २३७।।
अथ क्रममाप्तमुपक्रमस्य चतुर्थ भेदं वक्तव्यताद्वारं निरूपयति
मूलम्-से किं तं वत्तव्वया ? वत्तवया-तिविहा पण्णत्ता, तं जहा-ससमयवत्तव्वया परसमय क्त्तव्वया ससमयपरसमयवत्तव्बया। से किं तं ससमयवत्तव्वया? ससमयवत्तव्वया-जत्थ णं ससमए आघविजइ पण्णविजइ परूविज्जइ दसिज्जइ निदंसिज्जइ उवंदसिज्जइ। से तं ससमयवत्तव्यया। से किं तं परसमयवत्तव्वया ? परसमयवत्तव्यया-जत्थ णं परसमए आघविज्जइ जाव उवदंसिज्जइ । से तं परसमयवत्तव्वया । से किं तं ससमयपरसमयवत्तव्वया ? ससमयपरसमयवत्तव्वयाजस्थ णं ससमए परसमए आधविज्जइ जाव उवदंसिज्जइ । से तं ससमयपरसमयवत्तव्वया । इयाणी कोणओ कं वत्तव्वयं इच्छइ ? तत्थ णेगमसंगहववहारा तिविहं वत्तव्वयं इच्छंति, तं जहा-ससमयवत्तव्वयं परसमयवत्तव्वयं ससमयपरसमयवत्त
ग्रहण हुआ है। उपलक्षण होने से इससे द्वीन्द्रिय जाति, औदारिक शरीर औदारिक अंगोपाङ्ग आदि गृहीत हुए है ॥ सू० २३७ ।। તિર્યગતિ નામ કર્મનું અને નીચ શેત્રનું ગ્રહણ થયેલ છે. ઉપલક્ષણ હોવાથી આનાથી શ્રીન્દ્રિય જાતિ ઔદારિક શરીર, દારિક અંગોપાંગ વગેરે પણ ગૃહીત થયેલ છે. જે સૂ. ૨૩૭ છે
For Private And Personal Use Only