SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनुयोगद्वारस्ते व्वयं। उज्जुसुओ दुविहं वत्तव्वयं इच्छइ, तं जहा-ससमयवत्तव्वयं परसमयवत्तव्वयं । तत्थ णं जा सा ससमयवत्तव्वया सा ससमयं पविटा, जा सा परसमयवत्तव्बया सा परसमयं पविटा, तम्हा दुविहा वत्तव्वया, नस्थि तिविहा वत्तवया। तिणि सदणया एगं ससमयवत्तव्वयं इच्छंति, नत्थि परसमयवत्तव्वया, कम्हा? जम्हा परसमए अणटे अहेऊ असावे अकिरिए उम्मग्गे अणुवएसे मिच्छादसणमितिकटु, तम्हा सव्वा ससमयवत्तव्वया, णत्थि परसमयवत्तव्वया, णस्थि ससमयपरसमयवत्तव्वया। से त्तं दत्तव्यया ॥सू० २३८॥ छाया-अथ का सा वक्तव्यता? वक्तव्यता-त्रिविधा प्रज्ञप्ता, तद्यथास्वसमयवक्तव्यता परसमयवक्तव्यता स्वसमयपरसमयवक्तव्यता। अथ का सा सप्तमयवक्तव्यता? स्वसम पवक्तव्यता यत्र खलु स्वसमयः आख्यायते प्रज्ञाप्यते प्ररूप्यते दयते निदश्यते उपदश्यते । सा एषा स्वसमयवक्तव्यता। अथ का सा परसमयवक्तव्यता? परसमयवक्तव्यता-यत्र खलु परसमय: आख्यायते यावत् उपदश्यते । सैषा परसमयवक्तव्यता। अथ का सा स्वसमयपरसमयवक्तव्यता ? स्वसमयपरसमयवक्तव्यता-यत्र खलु समयः परसमयः आख्यायते यावत् उपदश्यते । सा एषा स्वसमयपरसमयवक्तव्यता। इदानी को नयः कां वक्तव्यतामिच्छति ? तत्र नैगमसंग्रहव्यवहाराः त्रि विधां वक्तव्यतामिच्छन्ति ? तद्यथा-स्वसमयवक्तव्यता परसमयवक्तव्यता स्वस मयपरसमयवक्तपताम् । ऋजुमूत्रं द्विविधां वक्तव्यता मिच्छति, तद्यथा-स्वसमयवक्तव्यतां परसमयवक्तव्यताम् । तत्र खल या सा स्वसमयवक्तव्यता सा स्वस. मयं प्रविष्टा, या सा परसमयवक्तव्यता सा परममयं प्रविष्टा। तस्मात् द्विविधा वक्तव्यता, नास्ति त्रिविधा वक्तव्यता । त्रयः शब्दनयाः एकां स्वसमयवक्तव्यता मिच्छन्ति, नास्ति परसमयवक्तव्यता । कस्मात् ? यस्मात् परसमयः अनर्थः अहेतुः असद्भावः अक्रियः उन्मार्गः अनुपदेशो मिथ्यादर्शन मिति कृत्वा, तस्मात् सर्वा स्वसमयवक्तव्यता, नास्ति परसमयवक्तव्यता। नास्ति स्वसमयवक्तव्यता सा एषा वक्तव्यता॥मू०२३८॥ For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy