________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र १८३ स्थापनाप्रमाणनिरूपणम् ४९ तत्तन्नक्षत्रस्याधिष्ठाता प्रजापत्यादिः स स देवो बोध्यः । तत्तन्नाम्नाऽपि नामस्थापनं क्रियते । तत्तु प्राजापतिकः प्रजापतिदत्त इत्यादिरूपेण स्वयमभ्युह्यम् । पत्र देवतानामानि संग्रहीतुं सूत्रकारो द्वे-संग्रहणी गाथे माह-'अग्गिपयावइ' इत्यादि । अनयोव्याख्या स्पष्टा । इत्थं देवतानाम बोध्यम् । एतदेव दर्शयति'तदेतद् देवतानाम' इत्युपसंहारवाक्येनेति । अथ कुलनाम दर्शयति-यो हि यस्मिन् कुले जातस्तत्कुलनाम्ना तस्य नामस्थापनं चेत् क्रियते तदा कुलनामरूपं रक्षित। (एवं सव्वनक्खत्त देवया नाम भाणियव्वा) इसी प्रकार से
और भी अवशिष्ट देवताओं को आश्रित करके उनके नाम उनमें जन्म होने के कारण स्थापित करलेना चाहिये । जैसे-रोहिणी नक्षत्र का अधिष्ठाता प्रजापति देवता है। सो जो इस नक्षत्र में उत्पन्न होता है उसका नामस्थापन उस नक्षत्र के अधिष्ठाता देवता के नाम को लेकर दिया जाना है-यथा-पाजापतिक, प्रजापति दत्त इत्यादि-यहां देवतानामों को संग्रह करने के लिये सूत्रकार ने ये दो संग्रहणीकी गाथाएँ कहीं हैं-(अग्गिपयावई सोमे, रुद्दो अदिती विहस्सई सप्पे) अग्नि, प्रजापति, सोम, रुद्र, अदिति, बृहस्पति, सर्प (पितिभगअज्जम, सविया, तहा वाऊय इंदग्गी) पिता, भग अर्यमा, सविता, स्वष्टा, वायु, इन्द्राग्नि, (मित्तो इंदो निरई आऊ विस्सो य बंभ विण्हया) मित्र इन्द्रनिति, अम्भ, विश्व, ब्रह्मा, विष्णु, (वसुवरुणअय विवद्धी, पूसे
आसे जमे चेय) वसु, वरुण, अज, विवर्द्धि, पूषा, अश्व यम। (से तं देवरक्खिए) भनिरक्षित, (एवं सव्वनक्खत्तदेवया नाम भाणियव्वा) मा प्रमाणे બીજા પણ સર્વ દેવતાઓના આધારે તેમના નામે તેમનામાં જન્મ પ્રાપ્ત કરવા બદલ સ્થાપિત કરી લેવાં જેમ કે રોહિણી નક્ષત્રને અધિષ્ઠાતા પ્રજાપતિ દેવ છે. તે આ નક્ષત્રમાં જે ઉત્પન્ન થયો હોય છે, તેનું નામ તે નક્ષત્રના અધિષ્ઠાતા દેવતાના નામના આધારે રાખવામાં આવે છે. જેમ કે પ્રાજાપતિક, પ્રજાપતિદત્ત વગેરે અહીં દેવતાઓના નામના સંગ્રહ માટે સૂત્રકારે બે स नी थामे ही छे. (अग्गिपयावई सोमे, रुहो अदिती विहस्सई सव्वे) Mन, पति, सोम, , हित, ९५ति, सव' (पित्ति भगअज्जम, सविया, तढा पाऊय इंदग्गी) पिal, an अभा, सविता, स्पष्ट, पायु,
-NA (मित्तो इंदो निरई आऊ विस्सो य बंभ विल्हया) मित्र, न्द्र, निति, मन, विश्व, ब्रह्मा, विY (वसु वरुण, अय विषद्धी पूसे आसे जमे चेव) वसु, १३१, २, विद्धि, पा, १११, यम (से तं देवयाणामे)
अ०७
For Private And Personal Use Only