SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगद्वारसूत्र स्थापनासंख्या-यत्खलु काष्ठकोणि वा पुस्तकर्माणि वा यावत् सा एपा स्था. पनासंख्या । नामस्थापनयोः कः प्रतिविशेषः ?, नाम याकथिकं, स्थापना इत्वरिका वा भवेत् यावत्कयिका वा भवेत् । अथ कोऽसौ द्रव्यशङ्खः ? द्रव्यशङ्खो द्विविधः प्रज्ञप्ता, तद्यथा-भागमतश्च नो आगमतश्च यावत् , अथ कोऽसौ ज्ञायकशरीरभन्यशरीव्यतिरिक्तो द्रव्यशङ्खः ?, ज्ञान क्रशरीरभव्यशरीरव्यतिरिक्तो द्रव्य शङ्खः त्रिविधः प्रज्ञप्तः, तद्यथा एव भरिको बदायुष्कः अभिमुखनामगोत्रश्च । एकभविकः खलु भदन्त ! एकमविक इति कालतः क्रियत् चिरं भवति ?, जघन्येन अन्तर्मुहूर्तम् उत्कर्षेण पूर्वकोटीम् । बद्घायुष्कः खलु भदन्त ! बद्धायुष्क इति कालतः कियत् चिरं भवति ? जयन्येन अन्तर्मुहूर्तम् उत्कर्षेण पूर्व कोटीत्रिभागम् । अभिमुखनामगोत्रः खलु भदन्त ! अभिमुखनामगोत्र इति कालनः कियत् चिरं भवति ?, जघन्येन खलु एकं समयम् , उत्कर्षेण अन्तर्मुहूर्तम् । इदानी को नयः कं शङ्खम् इच्छति नैगमसंग्रहव्यवहाराः त्रिविध शङ्खम् इच्छन्ति, तद्यथा-एकमविक बदायुष्कम् अभिमुखनामगोत्रं च । ऋजुमूत्रको द्विविधं शङ्खम् इच्छति, तद्यथाबद्वायुष्कं च अभिमुखनामगोत्रं च । त्रयः शब्दनयाः अभिमुखनामगोत्रं शङ्खम् इच्छन्ति । स एप ज्ञायकशरीरमधशरीरव्यतिरिक्तो द्रव्यशङ्खः । स एप नो आगमतो द्रव्यशङ्खः । स एष द्रव्यशङ्खः ।।५० २३०॥ टीका-'से कि तं' इत्यादि अथ किं तत् संख्याप्रमाणम् ? इति शिष्यमनः । उत्तरयति-संख्याप्रमाणेसंख्यान संख्या, संख्यायतेऽनयेति वा संख्या, सैव प्रमाणम् - संख्याप्रमाणम् । इस प्रकार नयरूप प्रमाण का निरूपण कर अप सूत्रकार संख्याप्रमाण का निरूपण करते हैं-'से किं तं संखप्पमाणे' इत्यादि । शब्दार्थ-(से किं तं संखप्पमाणे ?) हे भदंत ! वह संख्या प्रमाण क्या है ? संख्याप्रमाण आठ प्रकार का कहा गया है । (तं जहा) जैसे (नामसंखा, ठवणसंखा, दवसंता, ओमान, परिमाणसंखा, जाणणासखा, गणणासंखा, भावसंग्खा) नामसंख्या, स्थापना संख्या, આ પ્રમાણે નયરૂપ પ્રમાણુનું નિરૂપણ કરીને હવે સૂત્રકાર સંખ્યા प्रभानु नि३५ ४२ छ:-'से कि तं संखपमाणे' इत्यादि Ava-(से कि तं संखप्पमाणे ?) महत! ते सध्यानुप्रभाय शु छ १ सध्याअभाना मा प्रा। छे. (तं जहा) २ (नामसंखा, ठवण. संखा, वसंखा, ओखम्मसंखा, परिमाणसंखा, जाणणा संखा, गणणा संखा, भावसंखा) नामसम्या, स्थापनासण्या, द्र०यस च्या, मो५भ्यस च्या, परि For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy