SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगन्द्रिका टीका सूत्र २२९ प्रदेशदृष्टान्तेन नयप्रमाणम् यथा पश्चानां गोष्ठिकपुरुषाणां हिरण्यमुवर्णादिकं सामान्यं भवति, ययेवं पञ्चानां धर्मास्तिकायादिद्रव्याणां कश्चित् सामान्यप्रदेशः स्यात् तदा शक्यते वक्तुं पश्चानां पदेश इति, न चैवमस्ति, प्रतिद्रव्यं प्रदेशभेदात् , तस्मात्या न शक्यते वक्तुं पश्चानां प्रदेश इति, तस्माद् मा भग पञ्चानां प्रदेश इति, अपि तु भण-पश्च. विधः प्रदेश इति, तद्यथा-धर्मपदेशः, अधर्मप्रदेशः, आकाशप्रदेशो, जीवप्रदेशः, स्कन्धपदेश इति । एवं वदन्तं व्यवहारम् ऋजुमूत्रनयो भणति-यत्वं भणसि पञ्चविधः प्रदेश इति, तद् न युज्यते । कुतो न युज्यते ? इत्याह - यदि त्वत्संगतः पश्चविधः प्रदेशः स्यात्तदा धर्मास्तिकायादीनामकैकस्य प्रदेशः पञ्चविधः स्यात् । तात्पर्य यह है कि जैसे पांच गोष्ठिक पुरुषों का हिरण्य सुवर्णादिक सामान्य होता है उसी प्रकार से यदि इन धर्मास्तिकायादिक द्रव्यों का केाई सामान्य प्रदेश हो तो ऐसा कह सकते हैं कि 'पंचानां प्रदेशः । परन्तु ऐमा तो है नहीं। क्योंकि प्रत्येक द्रा के प्रदेश भिन्न २ हैं । इसलिये सामान्य प्रदेश के अभाव में 'पंचानां प्रदेश.' ऐसा कहना युक्त नहीं है। (तं मा भणिहि पंचहं पएसो भणाहि पंचविहो पएसो) अतः ऐसा मत कहो किंतु ऐसा कहो कि-'पंचविधः प्रदेशः पंचप्रदेशः।' (तं जहा धम्मपएसे, अधम्मपएसो, आगासपएसे जीवपएसो खंध पएसे) वे पांच प्रकार के प्रदेश ये हैं-धर्मप्रदेश, अधर्मप्रदेश, आकाश प्रदेश, जीव प्रदेश, स्कंध प्रदेश । (एवं वयंतं ववहारं उज्जुसुओ भणह, ज भणसि पंचविहो पएसेा, तं न भवइ, कम्हा जइ ते पंच. विही पएसा एवं ते एक्केको पएसो पंचविहो एवं ते पणवीसहविहो આ યુક્તિ સંગત નથી. આનું તાત્પર્ય આ પ્રમાણે છે કે જેમાં પાંચ ગોષ્ઠિક પુરુષનું હિરણ્ય સુવર્ણાદિક સામાન્ય હોય છે, તેમ જ જે આ ધર્માસ્તિકાયાદિકને કોઈ सामान्य प्रदेश सय तो माम दीशाय "पंचानां प्रदेशः” ५२'तु मम छे નહિ. કેમકે દરેકે દરેક દ્રવ્યના પ્રદેશે ભિન્નભિન્ન છે. એટલા માટે સામાન્ય प्रटेशन। अभावमा ‘पंचानां प्रदेशः" माम अ योग्य ४२वाय नलि. (तं मा भणिहि पंवह पएसो भणाहि पंचविहो पएसो) मेथी माम नहि ५२'तु माम ४। , "पंचविधः प्रदेशः पंचप्रदेशः” (तं जहा धम्मपएसो, अधम्मपएसो, आगासपरसो जीवपएसो खंधपएसो) ते पाय प्रश्न प्रदेश साप्रमाणे छ ५ प्रदेश, मधम प्रदेश, माशश, पश, २४५प्रदेश. (एवं वयंतं ववहार उज्जुसुओ भणइ, जं भगसि पंचविहो पएसो, तं न भवइ, कम्हा-जइ ते पंचविहो पएसो एवं ते एककेकको पएसो पंचविहो एवं ते पणवी. For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy