________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र २२६ चारित्रगुणप्रमाणनिरूपणम् ५५३ सामाइयचरित्तगुणप्पमाणे दुविहे पण्णत्ते, तं जहा-इत्तरिए य आवकहिए य। छेओक्ट्रावणचरित्तगुणप्पमाणे दुविहे पण्णते, तं जहा-साइयारेय निरइयारे य। परिहारविसुद्धियचरित्तगुणप्पमाणे दुविहे पण्णत्ते, तं जहा-णिविसमाणए य णिविटकाइए य। सुहुमसंपरायचरित्तगुणप्पमाणे दुविहे पण्णत्ते, तं जहासंकिलिस्समाणए य विसुज्झमाणाए य। अहक्खायचरित्तगुण. प्पमाणे दुविहे पण्णत्ते, तं जहा-पडिवाई य अपडिवाई य। अहवा-छउमथिए य केवलिए य। से तं चरित्तगुणप्पमाणे। से तं जीवगुणप्पमाणे। से तं गुणप्पमाणे॥सू० २२६॥ __ छाया-अथ किं तत् चारित्रगुणप्रमाणं ?, चारित्रगुणप्रमाण-पञ्चविधं प्रज्ञप्त, तद्यथा-सामायिकचारित्रगुणरमाणं, छेदोपस्थापनचारित्रगुण पाणं, परिहारवि. शुद्धिकचारित्रगुणप्रमाणे, सूक्ष्मसंपरायचारित्रगुणप्रमाणं, यथाख्यातचारित्रगुणपमा. णम् । सामायिकचारित्रगुणप्रमाणं द्विविधं प्रज्ञप्त, तद्यथा-इत्वरिकं च यावत्कथिक च । छेदोपस्थापनचारित्रगुणप्रमाणं द्विविधं प्रज्ञप्तं, तद्यथा-सातिचारं च निरतिवारं च । परिहारविशुद्धिकचारित्रगुगपमाणं द्विविधं प्रज्ञप्तं, तद्यथा-निर्विश्यमानकं च निर्दिष्ट कायिकं च । मूक्ष्मसंपरायचारित्रगुणपमाणं, द्विविधं प्रज्ञप्त, तद्यथा-संक्लिश्यमानकं च विशुध्यमानकं च । यथाख्यात वारित्रगुणममाणं द्विविधं प्रज्ञप्तं, तद्यथा-पतिपाति च अप्रतिपाति च । अथवा-छामस्थिकं च कैवलिक च । तदेतत् चारित्रगुणप्रमाणम् । तदेतत् जीवगुणप्रमाणम् । तदेतत् गुणप्रमाणम् ।।मु० २२६॥
टीका-'से कित' इत्यादिअथ किं तत् चारित्रगुणप्रमाणम् ? इति शिष्यप्रश्नः । उत्तरयति-चारित्रअब सूत्र कार चारित्रगुणप्रमाण का निरूपण करते हैं-- 'से कि त चरित्तगुण पमाणे' इत्यादि । शब्दार्थ--(से कि त चरित्तगुणप्पमाणे) हे भदन्त ! चारित्रगुण હવે સૂત્રકાર ચારિત્રગુણપ્રમાણનું નિરૂપણ કરે છે. "से कि त चरित्च गुणप्पमाणे" इत्यादि । शाय-से कि चरित्तगुणप्पमाणे) : RED! यात्रि गुण प्रमाण
अ०७०
For Private And Personal Use Only