________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५५४
अनु योगद्वारसूत्रे गुणप्रभागम्-वरन्ति अनिन्दितं कर्मानेनेति चरित्रम् , चरित्रमेव चारित्रम् , तदेव गुगः, स एव प्रमाणम्-चारित्रगुणप्रमाणम्- सावधयोगविरतिरूपमित्यर्थः । तच्चसामयि चारित्रगुगपमाणच्छेदोपस्थापनचारित्रगुणप्रमाणपरिहारविशुद्धिकचारित्रगुणप्रमाण मूक्षसंपरायचारित्रगुणप्रमाणयथाख्यातचारित्रगुणप्रमाणेति पञ्चविधम् । पश्चविधाप्येतदविशेषतः सामान्यमेव, छेदादिविशपैस्तु विशिष्यमाणमिदं पञ्चधा भियते । तत्राचं सामायिकचारित्रगुणप्रमाणम् । विशेषाभावादिदं एमाण का क्या स्वरूप है।
उत्तर--(चरित्तगुणपमाणे पंचविहे पण्णस) चारित्रगुणप्रमाण पांच प्रकार का कहो गया है। (न जहा) जैसे-(मामाइयचरित्तगुणप्पमाणे छेओबहावगचरित्तगुणप्पमाणे परिहारविसुद्धि य चरित्सगुणप्पमाणे सुहमसंपरायचरित्तगुणप्पमाणे अहवायचरित्तगुणपमाणे) सामायिकचारित्रगुणप्रमाण, छेदोपस्थानचारित्रगुणप्रमाण, परिहारविशुद्धिकचारित्रगुणप्रमाण सूक्ष्मपरायनारित्रगुणप्रमाण, यथाख्यातचारित्र. गुणप्रमाण । जिसको धारण करके मनुष्य अनिन्दित कर्म आचरित करता है, उसका नाम चारित्र है। यह चारित्र आत्मा का एक गुण है। इसलिये चारित्रगुणरूप जो प्रमाण है, वही चारित्रगुणप्रमाण है। यह चारित्रगुणप्रमाण सर्व सावद्ययोग विरतिरूप पडना है । यद्यपि सामान्यरूप से चारित्र सर्वसावद्यविरतिरूप है, फिर भी सामायिकादि विशेषणों से विशेषित होना हुआ, यह चारित्र पांच प्रकार का हो जाता સ્વરૂપ કેવું છે?
उत्तर-(चरित्तगुणःपमाणे पंचविहे पण्णत्ते) यात्रि गुण प्रभाना पाय प्रा। छ. (तजहा) रेभ (सामाइयचरित्तगुणपरमाणे, छेओवठ्ठावणचरित्त गुणप्पमाणे परिहारविसुद्धियचरित्तगुणप्पमाणे सुहुमसंपरायचरित्तगुण पमाणे अहक्खायचरित्तगुणप्प माणे) सामायि: यरित्र गुण प्रभा छे । ५३थापन यात्रि ગુણ પ્રમાણ, પરિહારવિશુદ્ધિક ચારિત્ર ગુણ પ્રમાણુ, સૂક્ષ્મ સાંપરાય ચારિત્ર ગુરૂપ્રમાણ યથાખ્યાતચરિત્રગુણપ્રમાણુ જેને ધારણ કરીને મનુષ્ય અનિશ્વિત કર્મોનું આચરણ કરે છે, તેનું નામ ચારિત્ર છે. આ ચારિત્ર આત્માના જ એક ગુણ છે. એટલા માટે ચારિત્ર ગુણ રૂપ જે પ્રમાણ છે, તે જ ચારિત્ર ગુણ પ્રમાણ છે. આ ચારિત્ર ગુણ પ્રમાણ સર્વ સાવદ્યોગવિરતિરૂપ છે જે કે સામાન્ય રૂપથી ચારિત્ર સવસાવદ્યવિરતિરૂપ છે. છતાંએ સામાયિકાદિ વિશેષણેથી વિશેષિત થયેલ આ ચારિત્ર પાંચ પ્રકારનું થઈ જાય છે. આમાં જે સામાયિક
For Private And Personal Use Only