SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनुयोगचन्द्रिका टीका सूत्र २२३ उपमानप्रमाणनिरूपणम् यथा चन्द्रस्तथा कुमुदं, यथा कुमुदं तथा चन्द्रः । तदेतत् किश्चित्साधोपनीतम् । अथ किं तत् प्रायःसाधयों पनीतम् ?, प्राय साधम्शेपनीतं यथा गौ. स्तथा गवयः, यथा गवयस्तथा गौः । तदेतत् प्रायःसाधम्योपनीतम् । अथ किं तत् सर्वसाधयों पनीतम् १, २ सर्वसाधम्र्ये औषम्यं नास्ति, तथापि तेनैव तस्यौ. पम्यं क्रियते, यथा अर्हद्भिः अर्हत्सदृशं कृतम् . चक्रवतिना चक्रवर्तिसदृशं कृतं, बलदेवेन वरूदेवसदृशं कृतं, वासुदेवेन वासुदेवसदृशं कृतं, साधुना साधुसदृश कृतम् । तदेतत् सर्वसाधम्योपनीतम् । तदेतत् साधम्योपनीतम् । अथ किंतद् वैधम्योपनीतम् ?, वैधम्योपनीतं त्रिविधं प्रज्ञप्त, तद्यथा- किंचिद्वैधयोंपनीतं, प्रायोवैधोपनीतम्, सर्ववैवोपनीतम् । अथ किं तत् किञ्चिद् वैधम्र्योपनीतम् ? किचिवैधयोपनीत-यथा शाबलेयः न तथा बाहुलेयः, यथा बाहुलेयः न तथा शावलेयः । तदेतत् किंचिद्वैषम्योपनीतम् । अथ किं तत् पायोवैधयोंपनीतम् ? प्रा. योवैधयों पनीतं यथा वायसो न तथा पायमः, यथा पायसो न तथा वायसः । तदेतत् प्रायोवैधम्योपनीतम् । अथ किं तत् सर्ववैधयों पनीतम् सर्ववैधयों पनीतम्सर्ववैधये औपम्यं नास्ति, तथापि तेनैव तस्य औषम्यं क्रियते । यथा नीचेन नीवसदृशं कृतं, दासेन दाससदृशं कृतं काकेन काकपदृशं कृतम् , शुना श्वसदृशं कृतम् , चाण्डालेन चाण्डालसदृशं कृतम् । तदेतत् पर्व वैधम्यो पनीतम् । तदेतद् वैधयों पनीतम् । तदेतत् औपम्यम् ॥ मू० २२३ ।। टीका-'से किं तं' इत्यादि अथ किं तत् औपम्पम् ? इति शिष्यपश्नः । उत्तरयति-औपम्यम्-उपमीयतेसादृश्येन वस्तु गृह्यतेऽनयेत्युपमा, उपमैत्र औषम्यम् तच्च साधोपनीतवैधम्योप अब सूत्रकार-उपमान प्रमाण का निरूपण करते हैं'से किं तं ओवम्मे' इत्यादि । शब्दार्थ--(से किं तं ओवम्मे ?) हे भदन्त ! उपमान प्रमाण का क्या स्वरूप है ? उत्तर-(ओचम्मे दुविहे पण्णत्ते) उपमान प्रमाण दो प्रकार का कहा गया है (तं जहा) ये प्रकार ये है-(साहम्मोवणीए य वेहम्मोचणीए य) હવે સૂત્રકાર ઉપમાન-પ્રમાણુનું નિરૂપણ કરે છે. 'से कि त ओषम्मे इत्यादि । साथ-(से कि तं ओवम्मे ?) त? भान प्रभात २१३५ वु छ ? उत्तर-(ओवम्मे दुविहे पणत्ते) ५मान प्रमाण प्रा२र्नु वामां मायुं छे. (तंजहा) ते प्रजरे। मा प्रमाणे छे. (साहम्मेावणीए य वेहग्मा अ० ६७ For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy