SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगद्वारसूत्रे से कि तं सव्वसाहम्मावणीए ? सवसाहम्मोवणीए-सव्वसाहम्मे ओवम्मे नत्थि, तहावि तेणेव तस्स ओवम्मं कीरइ, जहाअरिहंतेहिं अरिहंतसरिसं कयं, चक्कवट्टिणा चक्कवट्टिसरिसं कयं, बलदेवेण बलदेवसरिसं कयं, वासुदेवेण वासुदेवसरिसं कयं, साहगा साहुसरिसं कयं। से तं सव्वसाहम्मेावणीए। से तं साहम्मोवणीए। से किं तं वेहम्मोवणीए ? वेहम्मोवणीए तिविहे पण्णत्ते, तं जहा-किंचिवेहम्मोवणीए पायवेहम्मोवणीए सम्ब. वेहम्मोवणीए। से कि तं किंचिवेहम्मोवणीए? किंचिवेहम्मोवणीए जहा-सामलेरो न तहा बाहुलेगे, जहा बाहुलेरो न तहा सामलेरो, से तं किंधिवेहम्मोवणीए। से कि तं पायवेहम्मो. वणीए ? पायवेहम्मोवणीए जहा वायसो न तहा पायसो, जहा पायसो न तहा वायसो, से तं पायवेहम्मोवणीए । से किं तं सववेहम्मोवणीए? सव्ववेहम्मोवणीए सबवेहम्मे ओवम्म नस्थि, तहावि तेणेव तस्स ओवम्मे कीरइ, जहाणीएणं णीयसरिसं कयं, दासेण दाससरिसं कयं, काकेण काकसरिसं कयं, साणेण साण. सरिसं कयं, पाणेणं पाणसरिसं कयं, से तं सव्ववेहम्मोवणीए। से तं वेहम्मोवणीए। से तं ओवम्मे ॥सू० २२३॥ ___छाया-अथ किं तत् औपम्यम् ? औपम्यं द्विविध पक्षप्तं, तद्यथा साधम्र्योपनीतं च वैधयोंपनीतं च । अथ किं तत् साधम्योपनीतम् ? साधोपनीतं त्रिविधं प्रज्ञप्त, तद्यथा-किश्चित्साधोपनीतं. प्रायःसाधम्र्यो पनीत, सर्वसाम्योपनीनम् । भय किं ता किश्चित्साधम्र्यो पनीतम् ? किचित्साधयों पनीतं यथा मन्दर तथा सर्षपः, यथा सर्षपस्तथा मन्दः, यथा समुद्रस्तथा गोष्पदं. यथा गोष्पद तथा समुद्रा, यथा आदित्यस्तथा खद्योतः, यथा खद्योतस्तथा आदित्यः, For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy