________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्रे 'धूमायंति दिसाओ सवियमेइणी अपडिबद्धा वाया। नेरइया खलु, कुवुट्ठीमेवं निवेयंति ॥१॥ अग्गेयं वा वायवं वा अण्णयरं वा अप्पसत्थं उपायं पासित्ता तेणं साहिजइ, जहा-कुवुट्टी भविस्सई। से तं अणागयकालग्गहणं। से तं विसेसदिटुं। से तं दिटुसाहम्मवं। से तं अणुमाणे ॥सू० २६२॥
छाया-अथ किं तत् दृष्टसाधयेत् ? दृष्टसाधम्र्यवद् द्विविधं प्रज्ञप्तं, तद्यथा-सामान्यदृष्टं च विशेष दृष्टं च । अध किं तत् सामान्य दृष्टं ?, सामान्यदृष्ट-यथा एकः पुरुषस्तथा बहवः पुरुषाः, यथा बहवः पुरुषास्तथा एकः पुरुषः। यथा एका कार्यापणः तथा बहरः कर्षापगाः, यथा वन कार्यापणास्तथा एकः कर्षापणः । तदेतत् सामान्यदृष्टम् । अथ किं तत् विशेषदृष्टं ? विशेषदृष्टम्-स यथानामकः कोऽपि पुरुषः कंचित् पुरुषं बहूनां पुरुषाणां मध्ये पूर्वदृष्टं प्रत्यभिजा. नीयात्-अयं स पुरुषः बहूनां कार्षापणानां मध्ये पूर्वट कपिणं प्रत्यभिजानीयात्-अयं स कर्षापणः । तस्य समासतः त्रिविधं ग्रहणं भवति, तद्यथा-अतीतकालग्रहणं प्रत्युत्पन्न कालग्रहणम् , अनागतकालग्रहणम् । अथ किं तत् अतीतकालग्रहणम् ?, अतीतकालग्रहणम्-उत्तृणानि वनानि, निष्पन्नसस्शं वा मेदिनी, पूर्णानि च-कुण्डसरो नदी दीर्घिका. तडागानि दृष्ट्वा तेन कथ्यते यथा सुवृष्टिरासीत् । तदेतत् अतीतकालग्रह गम् । अथ किं तत् प्रत्युत्पन्नकालग्रहणम् ?, मत्यु. त्पन्नकालग्रहणम्-साधु गोवरायगतं विच्छदितप्रचुरमतरानं दृष्ट्वा तेन कथ्यते, यथा-सुभिक्षं वर्तते । तदेनन् - प्रत्युत्पन्न कालग्रहणम् । अव किं तत् अनागतकाळग्रहणम् ?, अनागतकाळग्रहणम् अभ्रय निर्मलत्वं कृष्णाश्च गिरयः सविद्युतो मेपाः । स्तनितं वायूभ्रामः पंच्या रक्ता स्निग्या च ॥१॥' वारुणं वा माहेन्द्र वा अन्यतरं वा प्रशस्तम् उत्पातं दृष्ट्वा तेन कथ्यते, यथा-सुदृष्टिभविष्यति । तदेतत् अनागतकालग्रहणम् । एतेषामे। विपर्या से त्रिविधं ग्रहणं भवति, तद्यथाअतीतकालग्रहणं प्रत्युत्पन्न कालग्रह गम् , अनागाशालग्रहणम् । अथ कि तत् अतीतकाळग्रहणम् ?, अतीतकालग्रहणम्-निस्वृणानि वनानि, अनिष्पन्नसस्यां वा मेदिनी, गुष्काणि च कुण्ड सरोनदीदीपिकातडागानि दृष्ट्वा तेन कथ्यते, यथा-कुवृष्टिरासीत् । तदेतत् शीतकालग्रहणम् । अथ किं तत् प्रत्युत्पन्नकालग्रहणम् ? प्रत्युत्पन्नकालग्रहणं-साधुं गोचरानातं भिक्षामलभमानं दृष्ट्वा तेन कथ्यते, यथा-दुर्भिक्षं वर्तते । तदेतत् प्रत्युत्पन्न कालग्रहणम् । अथ किं तत् अनागतकालग्रहणम् ?, अनागतकालग्रहणम्-धूमायन्ति दिशः सवियतो मेदिनी अपति
For Private And Personal Use Only