SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगचन्द्रिका टीका सूत्र २२२ दृष्टसाधर्म्यवदनुमाननिरूपणम् ५१७ वद्धा बाता। नैऋतिका बलु कुष्टेमे निवेदन्ति ॥१॥ आग्नेयं वा वायव्यं वा अन्यतरं वा अपशस्तम् उपातं दृष्ट्वा तेन कथ्यते यथा-कुष्टिर्भविष्यति । तदेतत् अनागतकालग्रहणम् । तदेतत् विशेषदृष्टम् । तदेतद् दृष्टसाधर्म्यवत् । तदे. तत् अनुमानम् ॥ मू० २२२ ॥ टीका--से कि दिहिसाहम्मवं' इत्यादि 'अथ किं तद् दृष्टपाधयेत् ? इति प्रश्नः । उत्तरयति-दृष्ट साधर्म्यवत् दृष्टेन पूर्वोपलब्धेनार्थेन सह साधर्म्यम्-दृष्टसाधय, तद् गमकत्वेन यस्यास्ति तदनुमानं दृष्टायमेश । पूर्वदृष्टवाः कश्चित् सामान्यतः कश्चित्तु विशेषतो दृष्टः स्यात् । अव हादिदं द्विविधम् - सामान्यदृष्टं विशेषदृष्टं च । सामान्यतो अब पत्रकार दृष्टसाधर्म्यवत् अनुमान का निरूपण करते हैं'से किं तं दिसाहम्मवं?' इत्यादि । शब्दार्थ---(हे किं तं दिसाहम् पव) हे भदन्त ! दृष्टासाधर्म्यवत् अनुमान था ? दिट्टसाहन दुहं पण्णतं) उत्तर--दृष्टसाधयेत् अनुमान दो प्रकार का कहा गया है (तं जहा) वे प्रकार चे हैं । -सामन्लादिष्टं च विसेसदिट्ट च) एक सामान्य दृष्ट और दमा विशेषदृष्ट । पूर्व में उपलब्ध पदार्थ के साथ जो अन्य अदृष्ट का साधर्म्य है, वह दृष्टसाधर्म्य है । दृष्टसाधर्म्य जहां गमक होता है बहनुमान दृष्टयाधीत् है। पूर्व में कोई पदार्थ मामान्यरूप से दृष्ट होता है और कोई विशेषरूप से। इसलिये दृष्टपदार्थ के भेद से इस अनुमान के भी ये दो भेद हो गये हैं । एक सामान्यदृष्ट और दूसरा विशेषदृष्ट । सामान्यतः दृष्ट अर्थ के संबन्ध से सामान्यदृष्ट હવે સૂત્રકાર દૃષ્ટસાધમ્યવત્ અનુમાનનું નિરૂપણ કરે છે. 'से कि त दिवसाहम्मव ? ' त्यादि। शहाथ--(से कि तं दिसाहम्म) 8 सापट सापयत् अनुमान शुछ १ (दिद्विसाहम्मवं दुविहं पण्णत्त) ઉત્તર--દષ્ટ સાધમ્યવત્ અનુમાન બે પ્રકારનું કહેવામાં આવ્યું છે. (तजा ) ते ५४२ मा प्रमाणे छे. (सामन्न दिद्वै च विसेस दिदं च) मे સામાન્ય દષ્ટ અને અન્ય વિશેષ દષ્ટ પૂર્વમાં ઉપલબ્ધ પદાર્થની સાથે જે અન્ય અદૃષ્ટનું સાધર્યું છે, તે દષ્ટ સાધમ્યું છે, આ સાધર્યા જ્યાં ગમક હોય છે, ત્યાં તે અનુમાન દષ્ટ સાધમ્યવત્ છે. પૂર્વમાં કઈ પદાર્થ સામાન્ય રૂપથી દષ્ટ હોય છે અને કેઈ વિશેષ રૂપથી એટલા માટે દષ્ટ પદાર્થના ભેદથી આ અનુમાનના પણ બે ભેદે થઈ ગયા છે. એક સામાન્ય દષ્ટ અને અન્ય વિશેષ દષ્ટ સામાન્યતઃ દષ્ટ અર્થના સંબંધથી સામાન્ય દષ્ટ અને For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy