________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र २२२ दृष्टसाधर्म्यवदनुमाननिरूपणम् ५१५ तस्स समासओ तिविहं गहणं भवइ, तं जहा-अईयकालग्गहणं, पडुप्पण्णकालग्गहणं, अणागयकालग्गहणं। से किं तं अईयकालग्गहणं ? अईयकालग्गहणं-उत्तणाणि वणाणि, निष्फण्णसस्सं वा मेइणि, पुण्णाणि य कुंडसरणईदीहियातडागाई पासित्ता तेणं साहिजइ जहा-सुवुटी आसी। से तं अतीयकालग्गहणं। से किं तं पडुप्पण्णकालग्गहणं? पडुप्पण्णकालग्गहणंसाहुं गोयरग्गगयं विच्छड्डियपउरभत्तपाणं पासित्ता तेणं साहिजइ जहा सुभिक्खे वहई। से तं पडुप्पण्णकालग्गहणं। से कि तं अणागयकालग्गहणं? अणागयकालग्गहणं-"अब्भस्स निम्मलत्तं, कसिणा य गिरी सविज्जया मेहा। थणियं वाउभामो, संझा रत्ता पणिहाय ॥१॥ वारुणं वा महिंदं वा अण्णयरं वा पसत्थं उप्पायं पासित्ता तेणं साहिजइ जहा-सुवुट्ठी भविस्सइ। से तं अणागयकालग्गहणं। एएसिं चेव विवज्जासे तिविहं गहणं भवइ, तं जहा-अतीयकालग्गहणं पडुप्पण्णकालग्गहणं अणागयकाल. गगहण से किंतंअतीयकालग्गहणं? अइयकालग्गहणं-नित्तणाई वणाई, अनिप्फणसस्सं वा मेइणि, सुक्काणि य कुंडसरणई दिहीयतडागाइं पासित्ता तेणं साहिजइ, जहा-कुवुटी आसी, से तं अतीयकालग्गहणं । से किं तं पडुप्पण्णकालग्गहणं? पडु. प्पण्णकालग्गहणं-साहुंगोयरग्गगयं भिक्खं अलभमाणं पासित्ता तेणं साहिजइ-जहा दुभिक्खं वट्टइ, से तं पडुप्पण्णकालग्गहणं। से किं तं अणागयकालग्गहणं? अणागयकालग्गहणं
For Private And Personal Use Only