________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्रे ग्न्याश्रयत्वेनापि लोके प्रसिद्धत्वादत्रापि तदुपन्यासः कृत इति नास्ति कश्चिदोषः। तथा-आकृत्यादिभिश्व मनसोऽप्यनुमानं भवतीत्यपि बोध्यम् । उक्तं च
आकारैरिङ्गितर्गत्या, चेष्टया भाषणेन च ।
नेत्रवाधिकारैश्व, लक्ष्यतेऽन्तर्गतं मनः ॥इति।। तदेतत् शेषवदनुमानम् ॥ सू० २२१ ॥
अथ दृष्टसाधयंवदनुमानं निरूपयति
मूलम्-से किं तं दिसाहम्मवं? दिटुसाहम्मवं दुविहं पण्णत्तं, तं जहा-सामन्नदिटुं च विसेसदिलं च । से किं तं सामन्नदिलु ? सामन्नदिटुं-जहा एगो पुरिसो तहा बहवे पुरिसा, जहा बहवे पुरिसा तहा एगो पुरिसो। जहा एगो करिसावणो तहा बहवे करिसावणा, जहा बहवे करिसावणा तहा एगो करिसावणो। से तं सामन्नदिटुं। से किं तं विसेसदिहें? विसेसदिटुं से जहाणामए-केइपुरिसे कंचि पुरिसं बहुगं पुरिसाणं मज्झे पुष्वदिटुं पच्चभिजाणेजा-अयं से पुरिसे। बहूणं करिसावणाणं मझे पुदिहं करिसावणे पञ्चभिजाणिना-अयं से करिसावणे। है कि-'लोक में धूम अग्नि के आश्रय रहता है ऐसी भी प्रसिद्धि है इसी बात को लक्ष्य में रख कर धूम को आश्रय मान कर तदाश्रयी अग्नि का उसे अनुनापरु कहा गया है। इसी प्रकार से आकृति आदि से मर का भी अनुमान होता है । 'आकारैरिङ्गितर्गत्या' इत्यादि श्लोक द्वारा यही बात कही गई है। इस प्रकार यह सब शेषव अनुमान है । सू० २२१ ॥
છે. એવી એક પ્રસિદ્ધિ છે. આ વાતને લક્ષ્યમાં રાખીને જ ધૂમને આશ્રય માનીને તેને તદાશ્રયી અગ્નિને અનુમાપક કહેવામાં આવ્યો છે. આ રીતે साति माहिथी भनन ५ अनुमान य:य छे. 'आकारैरिङ्गितर्गत्या' त्याल
ક વડે એજ વાત કહેવામાં આવી છે. આ રીતે આ સર્વ શેષવત્ અનુમાન છે કે સૂત્ર ૨૨૧
For Private And Personal Use Only