________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनुयोगचन्द्रिका टीका सूत्र २२१ अनुमानप्रमाणनिरूपणम्
छाया-अथ किं तत् अनुमानम् ? अनुमानं त्रिविधं प्रज्ञप्तम्-तद्यथा पूर्ववत् शेषवत् दृष्टिसाधर्म्यवत् । अथ किं तत् पूर्ववत् ? पूर्ववत् पञ्चविधं प्रज्ञप्तम्-तद्यथाक्षतेन वा १ व्रणेन वा २ लाञ्छनेन वा ३ मषेण वा ४ तिलकेन वा ५, गाथा
"माता पुत्रं यथा नष्टं. युवान पुनरागतम् । काचित् प्रत्यभिजानीयात् पूर्वलिङ्गेन केनचित् ।।" अब सूत्रकार अनुमान ज्ञान की प्ररूपणा करते हैं"से किं तं अणुमाणे ?" इत्यादि ।
शब्दार्थ--(से किं तं अणुमाणे ) हे भदन्त ! वह पूर्व प्रक्रान्त अनुमान क्या है?
उत्तर--(अणुमाणे तिविहे पण्णत्ते) अनुमान तीन प्रकार का कहा गया है-(तं जहा) उसके प्रकार ये हैं-(पुत्व सेसवं दिसाहम्म) पूर्ववत् शेषवत् और दृष्टिसाधर्म्यवत् । (से किं तं पुत्ववं) हे भदन्त ! पूर्ववत् अनुमान क्या है ?
उत्तर--(पुत्ववं पंचविहं पण्णत्तं ) पूर्ववत् अनुमान पांच प्रकार का कहा गया है (तं जहां जैसे-(खत्तेण वा वणेण वा, लंछणेण वा, मसेण वा, तिलएण वा) क्षत, व्रण, लाञ्छन, मसा और तिल इन पांच चिह्नों द्वारा उत्पन्न हुआ अनुमान पूर्ववत् कहलाता है और इन्हीं चिह्नों से उत्पन्न होने के कारण वह इन २ नाम वाला हो जाता है । इसलिये उसे पांच प्रकार का कहा है । (गाहा) यहां पर यह गाथा है "माया
હવે સૂત્રકાર અનુમાન જ્ઞાનની પ્રરૂપણ કરે છે. 'से कि तं अणुमाणे त्याह।
____ शहा--(से कि त अणुमाणे ) महन्त ! ते पूर्व प्रान्त भनुमान छ ? ___ उत्तर--(अणुमाणे तिविहे पण्णत्ते ) अनुमान त्रए प्रा२नु अवामा माथ्यु छ. (तं जहा) तेना प्रा२। मा प्रमाणे छे. (पुव्व सेसवं दिवसाहम्म) पूर्ववत् , शेषवतू अनेट साधाभ्यवत् (से कितपुव्वव)मत! પૂર્વવત્ અનુમાન શું છે?
उत्तर--(पुव्ववं पंचविहं पण्णत्त) पूर्ववत् अनुमान पांय ५२नु डाय छ. (त जहा) रेभ (खत्तेण वा वणेण वा, लंछणेण वा, मसेण वा, तिलएण वा) ક્ષત, વ્રણ, લાંછન, મસા અને તિલ આ પાંચ ચિહ્ન વડે ઉત્પન્ન થયેલ અનુમાન પૂર્વવત્ કહેવામાં આવ્યું છે. અને આજ ચિહ્નોથી ઉત્પન્ન હોવા બદલ તે આ નામથી અભિહિત કરવામાં આવે છે. એટલા માટે તેને પાંચ પ્રકા
For Private And Personal Use Only