SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - ક૨છે अनुयोगद्वारसूत्र "माया पुत्तं जहा नटुं, जुवाणं पुणरागयं। काई पञ्चभिजाणेज्जा, पुवलिंगेण केणई ॥१॥" से तं पुत्ववं । से किं तं सेसवं? सेसवं पंचविहं पण्णत्तं, तं अहा-कजेणं कारणेणं गुणेणं अवयवेणं आसएणं। से किं तं कजेणं? कज्जेणं-संखं सदेणं, भेरि ताडिएणं, वसभं ढिकिएणं, मोरं केकाइएणं, हयं हेसिएणं, गयं गुलगुइएणं, रहं घणघणाइएणं। से तं कजेणं । से किं तं कारणेणं? कारणेणं तंतवो पडस्स कारणं, ण पडो तंतुकारणं, वीरणा कडस्स कारणं, ण कडो वीरणाकारणं, मिप्पिंडो घडस्स कारणं, ण घडो मिप्पिडकारणं । से तं कारणेणं। से किं तं गुणेणं? गुणणं-सुवणं निकसेणं, पुप्फ गंधेणं, लवणं रसेणं, महुरं आसायएणं, वत्थं फासेणं। से तं गुणणं। से किं तं अवयवेणं? अवयवेणं-महिसं सिंगेणं, कुक्कुडं सिहाए, हत्थिं विसाणेणं, वराहं दाढाए, मोरं पिच्छेणं, आसं खुरेणं, वग्धं नहेणं, धमरिं वालग्गेणं, वाणरं लंगूलेणं, दुपयं मणुस्सादि, चउप्पयं गवयादि, बहुपयं गोमियादि, सीहं केसरेणं वसहं ककुएणं, महिलं बलयबाहाएगाहा-पडियरबंधेणं भडं, जाणिज्जा महिलियं निवसणेणं। सिस्थेणं दोणपागं, कविंच एकाए गाहाए ॥१॥ से तं अवयवेणं। से किं तं आसएणं? आसएणं-अरिंग धूमेणं, सलिलं बलागेणं, बुढेि अब्भविकारेणं कुलपुत्तं सीलसमायारेणं । से तं आसएणं । से तं सेसवं सू०२२१॥ For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy