________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
अनुयोगद्वारसूत्रे अणाइसिद्धतेणं? अणाइसिद्धतेणं-धम्मस्थिकाए अधम्मत्थि. काए आगासत्थिकाए जीवत्थिकाए पुग्गलत्थिकाए अद्धासमए, से तं अणाइयसिद्धतेणं। से किं तं नामेणं? नामेणं पिउपियामहस्त नामेणं उन्नामिजइ । से तं जाणं । से किं तं अबयवेणं ? अवयवेणं-सिंगी सिही विसाणी, दाढी पक्खी खुरी नहीं बाली। दुपयचउप्पयबहुपया, नंगुली केसरी कउही । परियरबंधेग भडं, जागिजा महिलियं निवसणेणं ॥१॥ सित्येणं दोणवायं कविं च इक्काए गाहाए॥से तं अवयवेणं ॥सू० १८०॥ ____ छाया-अथ किं तत् प्रतिपक्षपदेन ? प्रतिपक्षपदेन नवेषु ग्रामागरनगरखेटकर्बटमडम्बद्रोणमुखपत्तनाश्रमसंबाधा निवेशेषु सन्नि वेश्यमानेषु, अशिवा शिवा, अग्निः शीतलः, विषं मधुरं, कल्यपालगृहेषु अग्लं स्वादुकं, यो रक्तः सः अरक्तः, यद्लाबु तद् अलाबु, यः सुम्भकः स कुसुम्भकः, आलापन् विपरीतभाषकः, तदेतत् प्रतिपक्षपदेन । अथ किं तत् प्रधानतया ?? प्रधानतयाअशोकवनं सप्तपर्णवनं चम्पकवनं आम्रवणं नागवनं पुन्नागवनं इक्षुवणं, द्राक्षावणं शालिवनम् । तदेतत् प्रधानतया। अथ किं तन् अनादिसिद्धान्तेन ? अनादिसिद्धान्तेन-धर्मास्तिकायः अधर्मास्तिका यः आकाशास्तिकायः जीवास्तिकायः पुद्गलास्तिकायः अद्धासमयः । तदेतत् अनादिसिद्धान्तेन । अथ किं तत् नाम्ना ? नाम्ना-पिपितामहस्य नाम्ना उन्नाम्यते । तदेतत् नाम्ना । अथ किं तत् अवयवेन?,२ अवयवेन-शृङ्गी, शिखी, विषाणी, दंष्ट्री, पक्षी खुरो नखी बाली। द्विपदचतुष्पदबहुपदाः लागली केसरी ककुदी। परिकरवन्धेन भटं जानीयात् महिलां निवसनेन । सिक्थेन द्रोणपाकं कविंच एकया गाथया । तदेतत् अवयवेन।।मू.१८०॥
"से किं तं पडिव क्खपएणं ?" इत्यादि।
शब्दार्थ-(से किं तं पडिवक्खपएणं ) हे भदन्त ! प्रतिपक्षपद से निष्पन्न हुआ नाम क्या है ?
" से किं तं पडिवखपणं ?" त्या
२४ा-(से किं तं पडिवक्खपएण) , महन्त ! प्रतिपक्ष ५४थी निष्पन्न થયેલ નામ શું છે?
For Private And Personal Use Only