________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१
अनुयोगचन्द्रिका टीका सूत्र १७९ दशनामनिरूपणम्
समोसरणाणि माणि' इत्यादि गायाऽस्ति तत्रत्यं 'समोसरणाणि' इति पदमादायस्याध्ययनस्य 'समोसरणज्झयणं ' इति नामकृतम् । अस्यैव सूत्रस्य 'आयाणिय ज्झयण' नामकं पञ्चदशमध्ययनं 'जमईये' इत्यप्युच्यते । तत्र हेतुस्तु अध्ययनार म्भे या 'जमईये पपन्नं' इत्यादि गाथास्थं 'जमईये ' इति पदं बोध्यम् । संपति प्रकृतमुपसंहरन्नाह - तदेतत् आदानपदेनेति ॥ १७९॥
Acharya Shri Kailassagarsuri Gyanmandir
मूलम् - से किं तं पडिवक्खपणं ?, पडिक्क्खपणं नवेसु गामागरणयरखेड कब्बड मडंब दोहमुहपट्टणासम संवाहसन्निवेसे सु संनिविस्समाणे असिवा सिवा अग्गी सीयलो विसं महुरं कलालघरे अंबिलं साउयं जे रत्तए से अलतए जे लाउए से अलाउए जे सुंभय से कुसुंभए आलवंते विवली अभासए । से तं परिणं । से किं तं पाहण्गयाए ? पाहण्णयाएअसोगवणे सत्तवण्णवणे चंपगवणे चूअवणे नागवणे पुन्नागवणे उच्छ्रवणे दक्खवणे सालिवणे, से तं पाहण्याए । से किं तं यण " ऐसा किया गया है। तथा इसी के द्वादश अध्ययन के प्रारम्भ में " चत्तारि समोसरणाणि माणि " इत्यदि गाथा है । सो वहां के समोसरणाणिमाणि इस पद को लेकर इस अध्ययन का नाम “समोसरणज्झगणं " ऐसा हो गया है। इसी सूत्र का " आयाणियज्ज्ञपण नाम का १५ वां अध्ययन जमइयं " इस नाम से भी कहा जाता है। सो इसका कारण यह है कि अध्ययन प्रारम्भ में “जमईयं पपन्नं" इत्यादि गाथा में "जमईये " यह पद है! (सेतं आयापए) इस प्रकार यह आदान पद से निष्पन्न नाम है ।। सूत्र० १७९ ।।
""
"
"
"
(6
એજ સૂત્રના ખારમા અધ્યमाणि” वगेरे गाथा छे, तो आधारे श्री अध्ययननुं नाभ
गज्झणं ” રાખવામાં આવ્યું છે તેમજ મનના પ્રારંભમાં " चत्तारि समोसरणाणि तेभांना "समोसरणाणि माणि " मा पढना " समोसरणज्झयणं" होवु रामदामां मायुं छे. या सूत्रना - "आयाणियज्झयणं" नामः १५भु अध्ययन " जमइयं " नाभथी पशु हेवाय छे, तेनुं अणु से છે કે મા અધ્યયનના પ્રારભમાં जमईथं पडुपन्नं " ” વગેરે ગાથામાં आवेस" जमइयं "छे (सेतं आयाण पए) मा प्रभा मा साहान પદથી નિષ્પન્ન નામ છે. સૂ॰૧૭૯ના
७८
For Private And Personal Use Only