SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५६ अनुयोगद्वारसूत्रे कजइ, ते णं वालग्गखंडा दिट्ठीओगाहणाओ असंखेज्जइभागमेत्ता सुहमस्स पणग जीवस्स सरीरोगाहणाओ असंखेज्जगुणा। ते णं वालग्गखंडा णो अग्गी डहेज्जा, णो वाऊ हरेज्जा, णो कुहज्जा, णो पलिविद्धंसिज्जा, णो पूइत्ताए हव्वमागच्छेज्जा। तओ णं समए समए एगमेगं वालग्गखंडं अवहाय जावइएणं कालेणं से पल्ले खीणे नीरए निल्लो णिहिए भवइ, से तं सुहमे उद्धारपलिओवमे। “एएमि पल्लाणं, कोडाकोडी हवेज दसगुणिया। तं सुहुमस्स उद्धारसागरोवमस्स एगस्स भवे परिमाणं॥१॥” एएहिं सुहुम उद्धारपलिओवमसागरोवमेहिं कि पओयणं?, एएहिं सुहुम उद्धारपलिओवमसागरोवमोह दीवसमुदाणं उद्धारो घेप्पइ। केवइया णं भंते ! दीवसमुद्दा उद्घारेणं पणत्ता?, गोयमा! जावइयाणं अडाइज्जाणं उद्धारसागरोवमाणं उद्धारसमया एवढ्याणं दीवसमुद्दा उद्धारेणं । से तं सुहुमे उद्धारपलिओवमे ॥सू० २०४॥ छाया-अथ किं तत् औपमिकम् ? औषमिकं द्विविधं प्राप्तं, तद्यथापल्योपमं च सागरोमं च । अथ किं तत् पल्योपमम् ? पल्योपमं त्रिविधं प्रज्ञप्तम, तद्यथा-उद्धारपल्योपमम् अद्धापल्योपमं क्षेत्रपल्योपमं च । अथ किं तत् उद्धारपल्योपमम् ? उद्धारपल्योपमं-द्विविधं प्रज्ञप्तम् । तद्यथा-सूक्ष्मं च व्यावहारिकं च । तत्र खलु यत् तत् सूक्ष्मं तत् स्थाप्यम् । तत्र खलु यत् तद् व्यवहारिकं तत् यथानामकं पल्यं स्यात्-योजनम् आयामविष्कम्भेण, योजनम् ऊर्ध्वम् उच्चत्वेन, तस्त्रिगुण सविशेष परिक्षेपेण तत् खलु पल्यम् ऐकाहिक द्वयाहिक त्रैयाहिक यावत् सप्तरात्ररूढानां संसृष्ट सनिचितं भृतं वालाग्रकोटीनां तानि खल्लु वालाग्राणि नोऽग्निदेहेत् नो वायुहरेत् , नो कुथ्येयुः नो परिविध्वंसेरन् नो प्रतितया हव्यमाग ग्छेयुः । ततः खलु समये समये एकमेकंग्रम् वाला अपहाय यावता कालेन तत् For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy