SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगचन्द्रिका टीका सूत्र२०४ पल्योपमादीनां श्रौपमिकप्रमाणनिरूपणम् २५७ पल्यं क्षीणं नीरजस्कं निर्लेपं निष्ठितं भवति, एतद् व्यावहारिकम् उद्धारपल्योपमम् एतेषां, पल्यानां कोटोकोटिर्भवेद् दशगुणिता । तव्यावहारिकस्य उदारसागरोपमस्य एकस्य भवति परिमाणम् ॥१॥ एतैः व्यावहारिकोद्धारपल्योपमसागरोपमैः किं प्रयोजनम् ? एतैः व्यवहारिकोद्धारपल्योपमसागरोपमैः नास्ति किश्चित् प्रयोजनम् १, केवलं प्रज्ञापना प्रज्ञाप्यते। एतद् व्यवहारिकोद्धारपल्योपमम् । अथ किं तत् सूक्ष्मोदारपल्योपमम् ? मूक्ष्मोद्धारपल्योपमम्-तद् यथानामक पल्यं स्यात्-योजनम् आयामविष्कम्भेग, योजनम् उद्वेधेन तत्रिगुणं सविशेष परिक्षेपेण । तत् खलु पल्यम् ऐकाहिक द्वैवाहिक त्रैवाहिक यावत् सप्तरात्रभरूढानां संसृष्टं संनिचितं भृतं वालाग्रकोटीनाम् ॥१॥ तत्र खलु एकमेकं वालाग्रम् असंख्येयानि खण्डानि क्रियते । तानि खलु वालाग्रखण्डानि दृष्टयवगाहनातः असंख्येयभागमात्राणि सूक्ष्मस्य पनकजीवस्य शरीरावगाहनातः असंख्येयगुणानि । तानि खलु वालाग्रखण्डानि नोऽग्निदेहेत्, नो वायुहरेत् , नो कुथ्येयुः, नो परिवंसेरन् , नो पूतितया हव्यमागच्छेयुः । ततः खलु समये समये एकमेकं वालाग्रखण्डमपहाय यावता कालेन तत् पल्यं क्षीणं नीरजस्कं निर्लेप निष्ठितं भवति. तदेतत् सूक्ष्ममुद्धारपल्योपमम् । एतेषां पत्यानां कोटीकोटयो भवन्ति दशगुणिताः। तत् सूक्ष्मस्य उद्धारसाग रोपमस्य एकस्य भवति परिमाणम् ॥१॥ एतैः सूक्ष्मो. द्धारपल्योपमसागरोपमैः किं प्रयोजनम् ? एतैः सूक्ष्मोद्धारपल्योपमसागरोपमैीपसमुद्राणाम् उद्धारो गृह्यते । कतिपयः खलु भदन्त ! द्वीपसमुद्रा उद्धारेण प्रज्ञप्ताः ? गौतम ! यावतामधेतृतीयानाम् उद्धारसागरोपमानाम् उद्धारसमयाः, एतावन्तः खलु द्वीपसमुद्रा उद्धारेण पज्ञप्ताः । तदेतत् मूक्ष्मम् उदारपरयोपमम् । तदेतद् उद्घारपल्योपमम् ।। सू० २०४ ॥ टीका-'से कि तं' इत्यादि अथ किं तत् औपमिकम् ? इति शिष्यप्रश्नः । उत्तरयति-औपमिकम्-उपमया सादृश्येन निर्वृत्तम्-भौपमिकम्-उपमानं विना यत्कालप्रमाणमतिशयज्ञानिभिन्नैर अय सूत्रकार इसी पल्योपम आदिरूप औपमिक प्रमाण को स्पष्ट करते हैं-'से कि तं ओवमिए ? ' इत्यादि। शब्दार्थ-(से किं तं ओवमिए ?) हे भदंत ! वह औपमिक प्रमाण क्या है? હવે સૂત્રકાર એજ પપમ વગેરે રૂપ પમિક પ્રમાણને સ્પષ્ટ કરે છે" से किं तं ओवमिए ?" इत्यादि। शहाथ-(से कि तं ओवमिए) 3 मत ! मो५भि शुठे ? ઉત્તર-જે પ્રમાણ ઉપમા વડે–સાદશ્ય વડે-નિષ્પન્ન થાય છે, તે ઔપમિક પ્રમાણ છે. જે અલ્પમતિવાળા છે તેઓ માટે કાલ પ્રમાણનું જ્ઞાન अ० ३३ For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy