________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र२०४ पल्योपमादीनां श्रौपमिकप्रमाणनिरूपणम् २५७ पल्यं क्षीणं नीरजस्कं निर्लेपं निष्ठितं भवति, एतद् व्यावहारिकम् उद्धारपल्योपमम् एतेषां, पल्यानां कोटोकोटिर्भवेद् दशगुणिता । तव्यावहारिकस्य उदारसागरोपमस्य एकस्य भवति परिमाणम् ॥१॥ एतैः व्यावहारिकोद्धारपल्योपमसागरोपमैः किं प्रयोजनम् ? एतैः व्यवहारिकोद्धारपल्योपमसागरोपमैः नास्ति किश्चित् प्रयोजनम् १, केवलं प्रज्ञापना प्रज्ञाप्यते। एतद् व्यवहारिकोद्धारपल्योपमम् । अथ किं तत् सूक्ष्मोदारपल्योपमम् ? मूक्ष्मोद्धारपल्योपमम्-तद् यथानामक पल्यं स्यात्-योजनम् आयामविष्कम्भेग, योजनम् उद्वेधेन तत्रिगुणं सविशेष परिक्षेपेण । तत् खलु पल्यम् ऐकाहिक द्वैवाहिक त्रैवाहिक यावत् सप्तरात्रभरूढानां संसृष्टं संनिचितं भृतं वालाग्रकोटीनाम् ॥१॥ तत्र खलु एकमेकं वालाग्रम् असंख्येयानि खण्डानि क्रियते । तानि खलु वालाग्रखण्डानि दृष्टयवगाहनातः असंख्येयभागमात्राणि सूक्ष्मस्य पनकजीवस्य शरीरावगाहनातः असंख्येयगुणानि । तानि खलु वालाग्रखण्डानि नोऽग्निदेहेत्, नो वायुहरेत् , नो कुथ्येयुः, नो परिवंसेरन् , नो पूतितया हव्यमागच्छेयुः । ततः खलु समये समये एकमेकं वालाग्रखण्डमपहाय यावता कालेन तत् पल्यं क्षीणं नीरजस्कं निर्लेप निष्ठितं भवति. तदेतत् सूक्ष्ममुद्धारपल्योपमम् । एतेषां पत्यानां कोटीकोटयो भवन्ति दशगुणिताः। तत् सूक्ष्मस्य उद्धारसाग रोपमस्य एकस्य भवति परिमाणम् ॥१॥ एतैः सूक्ष्मो. द्धारपल्योपमसागरोपमैः किं प्रयोजनम् ? एतैः सूक्ष्मोद्धारपल्योपमसागरोपमैीपसमुद्राणाम् उद्धारो गृह्यते । कतिपयः खलु भदन्त ! द्वीपसमुद्रा उद्धारेण प्रज्ञप्ताः ? गौतम ! यावतामधेतृतीयानाम् उद्धारसागरोपमानाम् उद्धारसमयाः, एतावन्तः खलु द्वीपसमुद्रा उद्धारेण पज्ञप्ताः । तदेतत् मूक्ष्मम् उदारपरयोपमम् । तदेतद् उद्घारपल्योपमम् ।। सू० २०४ ॥
टीका-'से कि तं' इत्यादि
अथ किं तत् औपमिकम् ? इति शिष्यप्रश्नः । उत्तरयति-औपमिकम्-उपमया सादृश्येन निर्वृत्तम्-भौपमिकम्-उपमानं विना यत्कालप्रमाणमतिशयज्ञानिभिन्नैर
अय सूत्रकार इसी पल्योपम आदिरूप औपमिक प्रमाण को स्पष्ट करते हैं-'से कि तं ओवमिए ? ' इत्यादि।
शब्दार्थ-(से किं तं ओवमिए ?) हे भदंत ! वह औपमिक प्रमाण क्या है?
હવે સૂત્રકાર એજ પપમ વગેરે રૂપ પમિક પ્રમાણને સ્પષ્ટ કરે છે" से किं तं ओवमिए ?" इत्यादि। शहाथ-(से कि तं ओवमिए) 3 मत ! मो५भि शुठे ?
ઉત્તર-જે પ્રમાણ ઉપમા વડે–સાદશ્ય વડે-નિષ્પન્ન થાય છે, તે ઔપમિક પ્રમાણ છે. જે અલ્પમતિવાળા છે તેઓ માટે કાલ પ્રમાણનું જ્ઞાન
अ० ३३
For Private And Personal Use Only