SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगचन्द्रिका टीका सूत्र १९५ उत्सेधाङ्गुलप्रमाणनिरूपणम् १४७ गव्यूतं, चत्वारि मतानि योजनम् । एतेन उत्सेध शुलेन कि प्रयोजनम् ? एतेन उत्सेधाङ्गुलेन नैयिक तियग्योनिक मनुष्यदेवानां शरीरावगाइनामाप्यताम्.१९५। टीका-अनन्तव्यावहारिकपरमाणुपुद्गलसंमिलनेन यत्सम्पद्यते तदाह'अगंताणं' इत्यादिना। अनन्तानां व्यावहारिकपरमाणुपुद्गलानां समुदयसमिति समागमेन यन्निष्पद्यते सा एका उच्छ्लक्ष्णश्लक्षिणका इति बोच्यते, उत-प्राबल्येन श्लक्ष्णश्लक्षिणका-उच्छ्रलक्षणलक्षिणका, श्लक्ष्णशक्षिणकाधुत्तरप्रमाणापेक्षया लघुतमेत्यर्थः । श्लक्ष्णश्लक्षिणका इति वाच्यते । एवम् ऊर्ध्वरेणुरित्यादिरथरेणुपर्यन्तेष्वपि बोध्यम् । सम्प्रति-उच्छूक्ष्णश्लक्षिणकादिकानेव विभागशो ब्रवीति-या अष्ट उच्छ. लक्ष्णश्लक्ष्णिकाः सा एका लक्ष्णश्लक्षिणका । तथा-या अष्टलक्षणश्लक्षिणकाः सा एका उर्वरेणुः। एवं पूर्वस्मात् पूर्वस्मादुत्तरोत्तरम् अष्टगुणितं बोद्धव्यं यावदङ्गुलम् । "अणंताणं ववहारिय इत्यादि।" शब्दार्थ-(अगंताणं ववहारियपरमाणुगोग्गलाणं समुदयसमिइसमागमेणं सा एगा उसहसण्हियाइ वा सहसहियाइ वा उरेणूइवा तसरेणइ बा रह रेणूइवा ) अनंतानंन व्यावहारिक परमाणुओं के समुदय समिति के समागम से जो उहान होता है वह एक उत्श्लक्ष्ण श्लक्षिणका है। यह लक्षणश्लक्षिणका आदि जो उत्तरवर्ती प्रमाण है उन सबकी अपेक्षा लघुनम है । इससे उल्लक्षणलक्षिणका से-एक लक्षणलक्षिणका उत्पन्न होती है । इससे एक उर्वरेणु, इससे एक प्रसरेणु, ब्रसरेणु से एक स्थरेणु उत्पन्न होता है। ( अट्ठउसहसहि याओ सा एग सहमणिया अट्ठमण्डसण्हियाओ सा एगा उडुरेणू) आठ उच्छलक्षणलक्षिणकाओं से एक लक्ष्ण लक्ष्णिका उत्पन्न होती "अणंताणं वहारिय" त्याह श -(अणनाणं ववहा रयपरमाणुपोग्गलाणं समुदयसमिइसमागमेणं मा एगा उसण्इसण्यिा सण्डसण्हियाइ वा उड्डुरेणूइ वा तसरेणूइ वा रहरेणूड વા) અનંતાનંત વ્યાવહારિક પરમાણુઓના સમુદાય સમિતિના સમાગમથી જે ઉત્પન્ન થાય છે, તે એક ઉ ફ ફિકા છે. આ ક્લફરુક્ષણિકી વગેરે જે ઉત્તરવર્તી પ્રમાણ છે, તે સર્વની અપેક્ષા લઘુતમ છે. એનાથી એટલે કે ઉલણ લણિકાથી એક લક્ષણણિકા ઉત્પન્ન થાય છે. એનાથી એક ઉર્વરેણુ, એથી એક ત્રણ, ત્રસરેથી એક રથરેણુ ઉત્પન્ન થાય છે. (अटू उसण्ह सहिया ओ मा एगा सण्डसहिया अदु सहसण्हियाओ सा एगा उडरेणू) मा असक्ष्य २६क्षिामाथी थे २०६४ सदि। उत्पन्न ५ For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy