________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४६
अनुयोगद्वारसूत्रे
अवरविदेहाणं मणुस्ताणं वालग्गा भरहएरवयाणं मणुस्साणं से एगे वालग्गे, अट्ट भर हेरवयाणं मणुस्ताणं वालग्गा सा एगा लिक्खा, अटु लिक्खाओ सा एगा जूया, अट्ठ ज्याओ से एगे जवझे, अट्ठ जवमज्झा से एगे अंगुले । एएणं अंगुलाणं पमाणेणं छ अंगुलाई पादो, वारस अंगुलाई विहत्थी, चउवीसं अंगुलाई रयणी, अडयालीसं अंगुलाई कुच्छी, छन्नवइअंगुलाई से एगे दडेइ वा धणूइ वा जुगेइ वा नालियाइ वा अक्खेइ वा, मुसलेइ वा । एएणं धणुप्पमाणेणं दो धणुसहस्साईं गाउयं, चत्तारि गाउयाइं जोयणं । एएणं उस्सेहंगुलेणं किं पओयणं?, एएणं उस्सेहंगुलेणं णेरइयतिरिक्खजोणियमणुस्स देवाणं सरीरोगाहणा माविजइ ॥ सू० १९५॥
Acharya Shri Kailassagarsuri Gyanmandir
छाया - अनन्तानां व्यावहारिकपरमाणुपुद्गलानां समुदयसमितिसमागमेन सा एका उच्छ्रलक्षणलक्ष्मिका इति वा लक्ष्णलक्ष्णिका इति वा उर्ध्वरेणुः, इति वा त्रसरेणुः इति वा रथरेगुः इति वा । अष्ट उच्छू टलक्षिकाः सा एका श्लक्ष्णश्लक्ष्णिका, अश्लक्ष्णलक्षिकाः सा एका ऊर्ध्वरेणुः, अ ऊर्ध्वरेणवः सा एका त्रसरेणुः । अष्ट त्रसरेणवः सा एका रथरेणुः, अष्ट रथरेणवः देवकुरूत्तरकुरूणां मनुजानां स एको बालाग्रः, अष्ट देव कुरूत्तरकुरूणां मनुजानां वालाग्रा हरिवर्ष रम्यकवर्षाणां मनुजानां स एको वालाग्रः, अष्ट हरिवर्षरम्यकवर्षाणां मनुष्याणां वालाग्रा: हैमवत हैरण्यवतानां स एको मनुष्याणां वाल ग्रः, अष्ट हैरण्यमतानां मनुष्याणां वालाग्राः पूर्वविदेहापरविदेदाणां मनुष्याणां स एको वालाग्रः, अष्टपूर्वविदेहापर विदेहानां मनुष्याणां वालाग्रा भरतेस्वतानां मनुष्याणां स एको बालाग्रः, अष्ट भरतैश्वतानां मनुष्याणां वालाग्राः, सा एका लिक्षा, अष्ट लक्षाः सा एका यूका, अष्ट यूगः तदेकं यत्रमध्यम्, अष्ट यमध्यानि तदेकमङ्गुलं, एतेन अज्ञानां प्रमाणेन षडङ्गुलानि पादः, द्वादश अङ्गुलानि वितस्तिः चतुर्वितिरः अष्टचत्वारिंशद् अङ्गुलानि कुक्षिः, पतिः अङ्गुलानि स एको दण्ड इति वा धनुरिति वा युग इति वा नालिका इति वा अक्ष इति वा मुसलमिति वा । एतेन धनुःप्रमाणेन द्वे धनुः सहसे
For Private And Personal Use Only