________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका ६ श्रुतज्ञानस्वरूपनिरूपणम् नेकाङ्गरूपम् अग्यानङ्गप्रविष्टत्वात् । श्रुतम्-इदमेकश्रुतरूपमस्ति नो श्रुतानि-बहुश्रतात्मकं च नास्ति । स्कन्धः-इदमे स्कन्धरूपं नतु स्कन्धाः-बहुस्कन्धात्मकं न भवति । नो अध्ययनम्-नैकाध्ययनरूपम, किन्तु अध्ययनानि-पडध्ययनात्मकतयाऽनेकाध्ययनरूपम् । नो उद्देशः-इदं नैकोद्देशरूपम्, नो उद्देशाः-न बहूद्देशात्मकमित्यर्थः। ____ अयं भावः-इदम् आवश्यकम् एकश्रतात्मकत्वात् श्रुतभएक स्कन्धात्मकत्वात् स्कंधः षडध्ययनात्मकत्वात् अध्ययनानि च, किन्तु नो अङ्गम, नो अङ्गानि, नो श्रुतानि, नो स्कन्धाः, नो अध्ययनम्, नो उद्देशः, नो उद्देशा वा।
नचावश्यकम्-अङ्गम् अङ्गानि वा ? इति प्रश्नद्वयमकरणीयमेव, नन्दिसूत्रेऽस्यानङ्गप्रविष्टत्वेनोक्तत्वात्, अत्र तृतीयसूत्रे-'इमं पुण पट्ठवणं पडुच्च अणंगपविट्टस्स अनुओंगो' इत्यनेनास्य सूत्रस्यानङ्गप्रविष्टत्वेनोक्तत्वात् ? इति चेत्, उच्यते-यत्तावदुक्तम्-नन्दिसूत्रेऽस्यानङ्गप्रनिष्टत्वमुक्तम्, अतोऽत्र सूत्रेऽरयाङ्गत्वविषये प्रश्नोऽयुक्त इति, तदयुक्तम्, यतो नास्ति कोश्चदेवंविधो नियमो यत्प्रथमं नन्दिसूत्र व्याख्यायैवेदं सूत्रं व्याख्येयम, कदाचिदनुयोगद्वारं व्याख्यायैव नन्दिसूत्र' सूत्र में अनंग प्रविष्ट रूप से कहा गया है। तथा इसी सूत्र के तृतीय सूत्र में "इमं पुण पटवणं पडुच्च अणंगपविठ्ठस्स अणुओगो" इस अंशद्वारा भी इसी बात को कहा है कि यह सूत्र अनंग प्रविष्ट श्रुतरूप है । अतः अनंगप्रविष्ट होने के कारण इस मंत्र के प्रति ये पूर्वोक्त दो प्रश्न अकरणीय ही हैं। उत्तर-इस बात को लेकर कि नन्दिसूत्र में इस सूत्र के अनंग प्रविष्ट कहा है। इसलिये सूत्र में अंगत्वविषयक ये दो प्रश्न अयुक्त हैं सो ऐसा कहना ठीक नहीं है क्यों कि इस प्रकार का कोई नियम तो है नहीं कि पहिले नन्दिसूत्र का व्याख्यान करके ही इस मूत्र का व्याख्यान करना चाहिये। कदाचित् ऐसा भी हो सकता है कि पहिले इस अनुयोगद्वार सूत्र का व्याख्यान कर છે કે આવશ્યક સૂત્રને નદિસૂત્રમાં અનંગ પ્રવિઝ (અંગબાહ્ય) સૂત્રરૂપે કહેવામાં मान्यु छ. जो मा अन्यना श्री सूत्रमा ४ "इमं पुण पट्टबणं पडुच्च अगंगपविट्टम्स अणुओगो" २१॥ सूत्रांश द्वारा ५६९ मावश्य४ सूत्रने मन प्रविष्ट श्रुत રૂપે પ્રતિપાદિત કરવામાં આવ્યું છે. આ રીતે તેને અનંગપ્રવિષ્ટ થતરૂપ પ્રકટ કર્યા બાદ ઉપર્યુકત બે પ્રશ્નો શું અસ્થાને નથી? આ પ્રકારના પ્રશ્ન ફરી પૂછવામાં શું પુનરુકિત દેષની સંભાવના રહેતી નથી?
ઉત્તર–નન્તિસૂત્રમાં આવશ્યક સૂત્રને અનંગ પ્રવિષ્ટ કૃતરૂપ કહેવામાં આવ્યું છે, તેથી આ સૂત્રને અનુલક્ષીને અંગત્વ વિષયક જે બે પ્રશ્નો પૂછવામાં આવ્યા છે, તે પ્રશ્નાને અયુક્ત ગણવા તે ઉચિત નથી, કારણ કે એ કોઈ નિયમ તે નથી
For Private and Personal Use Only