________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- अनुयोगद्वारले फासणामे ? फासणामे अट्टविहे पण्णत्ते, तं जहा-कक्खडफासणामे मउयफासणामे गरुयफासणामे लहुयफासणामे सीयफासणामे उसिणफासणामे गिद्धफासणामे लुक्खफासणामे। सेसं फासणामे । से किं तं संठाणनामे ? संठाणनामे-पंचविहे पण्णत्ते तं जहा परिमंडलसंठाणनामे वट्टसंठाणनामे तंसंटाणनामे चउरंसठाणनामे आययसंठाणनामे। से तं संठाणनामे से तं गुणनामे ॥सू० १४६॥ ___छाया-अथ किं तत् त्रिनाम ? त्रिनाम त्रिविधं प्रज्ञप्तम् , तद्यथा-द्रव्यनाम, गुणनाम पर्यवनाम च । अथ किं तद् द्रव्यनाम ? द्रव्यनाम पइविधं प्रज्ञसमे , तयथा-धर्मास्तिकायः अधर्मास्तिकायः आकाशास्तिकायो जीवास्तिकायः पुद्गलास्तिकायः अद्धासमयश्च । तदेतद् द्रव्यनाम । अथ किं तद् गुणनाम ? गुणनाम पञ्चविधं प्रज्ञप्तम्, तद्यथा-वर्णनाम गन्धनाम रसनाम स्पर्शनाम संस्थाननाम । अथ किं तद् वर्णनाम ? वर्णनाम पञ्चविध प्रज्ञप्तम् , तद्यथा-कालवर्णनाम नील. वर्णनाम लोहितवर्णनाम हारिद्रवर्गनाम शुक्लवर्णनाम तदेतद्वर्णनाम । अथ किं तत् गन्धनाम ? गन्धनाम द्विविधं प्रज्ञप्तम् , तद्यथा-सुरभिगन्धनामच दुरभिगन्धनाम च। तदेतद् गन्धनाम । अथ किं तद् रसनाम ? रसनाम पञ्चविध प्रज्ञप्तम् , तद्यथातिक्तरसनाम, कटुकरसनाम, कषायरसनाम अम्लरसनाम मधुररसनाम च। तदेतद् रसनाम । अथ किं तत् स्पर्शनाम ? स्पर्शनाम-अष्टविध प्रज्ञप्तम् , तद्यथाकर्कशस्पर्शनाम मृदुकस्पर्शनाम गुरुकस्पर्शनाम लघुकस्पर्शनाम शीतस्पर्शनाम उष्णस्पर्शनाम स्निग्धस्पर्शनाम रूक्षस्पर्शनाम । तदेतत् स्पर्शनाम । अथ किं तत् संस्थान नाम ? संस्थाननाम पञ्चविध प्रज्ञप्तम्, तद्यथा-परिमण्डलसंस्थाननाम वृत्तसंस्थाननाम व्यंससंस्थाननाम चतुरंससंस्थाननाम आयतसंस्थाननाम । तदेतत संस्थान नाम । तदेतद् गुणनाम ॥सू० १४६॥
टीका-से किं तत त्रिनाम ? इति शिष्यमश्नः। उत्तरयति-त्रिनाम त्रिरूपं नाम त्रिनाम तत् त्रिविध प्रज्ञप्तम् । यत एवेदं त्रिनाम अत एवेदं त्रिविध
अब त्रिनाम का सूत्रकार निरूपण करते हैं"से किं तं तिनामे' इत्यादि। હવે સૂત્રકાર ત્રિનામનું નિરૂપણ કરે છે– "से किं तं तिनामे " त्याल
For Private and Personal Use Only