SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगचन्द्रिका टीका सूत्र १४५ हिनामादिस्वरूपनिरूपणम् न्द्रियतिर्यग्योनिकः, विशेषितम् पर्याप्तक-संपच्छिमजलचरपञ्चन्द्रियतिर्यग्योनिकश्च अपर्याप्तकसंपूछिमजलचरपञ्चन्द्रियतिर्यग्योनिकश्च। विशेषितम्-गर्भव्युत्क्रान्तिकजलचरपञ्चेन्द्रियतिर्यग्योनिका, विशेषितम्-पर्याप्तकगर्भव्युत्क्रान्तिकजलचरपश्चे. न्द्रियतिर्यग्यो निकश्च अपर्याप्तकगर्भव्युत्क्रान्तिकजलचरपश्चेन्द्रियतिर्यग्योनिमश्च । अविशेषितम् स्थलचरपञ्चन्द्रियतिर्यग्योनिका, विशेषितम्-चतुष्पदस्थळचरपञ्चेन्द्रियतिर्यग्योनिकश्च परिसर्पस्थलचरपश्चेन्द्रियतिर्यग्योनिकश्च । अविशेषितम्-चतुपदस्थल वरपञ्चेन्द्रियतिबग्योनिकः, विशेषितम्-संमूछिमचतुष्पदस्थलचरपञ्चेन्द्रियतिर्यग्योनिकश्च गर्भव्युत्क्रान्तिकचतुष्पदस्थलचरपञ्चन्द्रियग्योनिकश्च । अविशेषितम्-संमूच्छिमचतुष्पदम्थलचरपश्चेन्द्रियतिर्यग्योनिकः, विशेषितम्पर्याप्तकसमूच्छिमचतुष्पदस्थलचरपञ्चेन्द्रियतिर्यग्योनिकश्च अपर्याप्तकसमूछिम चतुष्पदस्थलचरपञ्चेन्द्रियतिर्यग्योनिकश्च । अविशेषितम्-गर्भव्युत्क्रान्तिकचतु. पदस्थलचरपञ्चेन्द्रियतिर्यग्योनिकः, विशेषितम्-पर्याप्तकगर्भव्युत्क्रान्तिकचतुष्पदस्थलचस्पश्चन्द्रियतिर्यग्योनिकश्च अपर्याप्तकगर्भव्युत्क्रान्तिकचतुष्पदस्थलचरपश्च. न्द्रियतिर्यग्योनिकश्च । अविशेषितम्-परिसर्पस्थल वरपञ्चेन्द्रियतिर्यग्योनिका, विशेषितम्-उर परिसर्पस्थलचरपञ्चन्द्रियतियग्योनिकश्च भुजपरिसर्पस्थलचरपञ्चेन्द्रिय तिर्यग्योनिकश्च । एतेऽपि संम्छिमाः पर्याप्तका अपर्याप्तकाश्च, गर्भव्युत्क्रान्तिका अपि पर्याप्तका अपर्याप्तकाश्च मणितव्याः। अविशेषितम् खेचरपश्चेन्द्रियतिर्यग्योनिकविशेपितम् संमृच्छिमखेवरपञ्चेन्द्रियतियग्योनिकश्च गर्भव्युस्क्रान्तिकखेचरपञ्चन्द्रियतिर्यग्योनिश्च : अविशेषितम्-संमृच्छिमखेचरपञ्चेन्द्रियतिर्यग्योनिकः, विशेषितम्-पर्याप्तकसमूच्छिमखेचरपश्चेन्द्रियतिर्यग्योनिकम। अपर्याप्तकसंमूछिमखेचरपश्चेन्द्रियतिर्यग्योनिकश्च । अविशेषितम्-गर्भव्युत्क्रान्तिकखेचरपञ्चेन्द्रियतिर्यग्योनिका विशेषितम् पर्याप्तकगर्भव्युत्क्रान्तिकखेचरपञ्चेन्द्रियतिर्यग्योनिकश्च अपर्याप्तकगर्भव्युस्क्रान्तिकलेचरणश्चेन्द्रियनिर्यग्योनिकश्च । अविशेषितम्-मनुष्यः, विशेषितम्-समछिममनुष्यश्च गर्भव्युत्क्रान्तिकमनुष्यश्च । अविशेषितम्-सम्मूछिममनुष्यः, विशेषितम्-पर्याप्त सम्मूच्छिममनुष्यश्च अपर्याप्तकसम्मूछिममनुष्यश्च। अविशेषितम्गर्भव्युत्क्रान्तिकमनुषः, विशेषितम्-कर्मभूमिजश्व अकर्मभूमिजश्च अन्तरद्वीपजश्व, संख्येयवर्षायुष्कः असंख्येयवर्षायुष्का पर्याप्तकः अपर्याप्तकः । अविशेषितम्-देवा, विशेषितम्-प्रवनवासी वानव्यन्तरः ज्योतिषिको वैमानिकश्च। अविशेषितम्-भवनवासी, विशेषितम्-अमुरकुमारो नागकुमारः सुपर्णकुमारो विद्युत्कुमारः अग्निकुमारो द्वीपकुमारः उदधिकुमारो दिक्कुमारोवायुकुमारः स्तनितकुमारः। सर्वेषामपि अविशेषितविशेषित पर्याप्तापर्याप्तकभेदा भणितव्याः । अविशेषितवानव्यन्तरः, For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy