SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगद्वारसूने विशेषितम्-पिशाचो भूतो यक्षो राक्षसः किन्नरः किंपुरुषो महोरंगो गन्धर्व । एनेषामपि अविशेषितविशेषतपर्याप्तापर्याप्तकभेदा भणितयाः। अविशेषितम्ज्योतिषिकः, विशेषितम्-चन्द्रः मूर्यः ग्रहगणः नक्षत्रं तारारूपम् । एतेषामपि अविशेषितविशेषितपर्याप्तापर्याप्तकभेदा भणितव्याः। अविशेषितम् वैमानिका, विशेषितम्-कल्पोपगश्व कल्पातीत कश्च । अविशेषितम् -कल्पोपगः, विशेषितम्सौधर्मकः ईशानका सनत्कुमारको माहेन्द्रको ब्रह्मलोकको लान्तकको महाशुक्रक सहस्रारक आनतकः प्राणतकः आरणकः अच्युतकः । एतेषामपि अविशेषितविशेपिनपर्याप्तकापर्याप्तकभेदा भणितव्याः। अविशेषितम्-कल्पातीतकः, विशेषिम्अवे यकश्च अनुतरोपपातिकश्च। अविशेषितम्-अवेयकः, विशेषितम्-अधस्तना, मामः, उपरितनः । अविशेषितम्-अधस्तनोवेयकः, विशेषितम्-अधस्दनाधस्तनग्रैधेयकः, अधस्तनमध्यमवेयकः, अधस्तनोपरितनग्रेवेयकः । अविशेषितम्-मध्यमवेयकः, विशेषितम्-मध्यमाधस्तनोवेयका, मध्यममध्यमवेयकः, मध्यमोपरि तनोवेयकः। अविशेषितम्-उपरितनोवेयकः, विशेषितम्-उपरितनाधस्तन३वेयका, उपरितनमध्यमवेयकः, उपरितनोपरितनग्रैवेयकश्च । एतेषामपि सर्वेषां अविशेपितविशेषितपर्याप्तकापर्याप्तकभेदा भणितव्याः । अविशेषितम्-अनुत्तरोपपातिकः, विशेषितम्-विजयको वैजयन्तको जयन्तकः अपराजितका सर्वार्थसिद्धकश्च । एतेषामपि सर्वेषाम् अविशेषितविशेषितपर्याप्तकापर्याप्तकभेदा भणितव्याः। अविशेषितम्-अजीवद्रव्यम् , विशेषितम्-धर्मास्तिकायः, अधर्मास्तिकायः, आकाशास्तिकायः, पुद्लास्तिकायः, अद्धासमयश्च । अविशेषितम्-पुद्गलास्तिकायः, विशेषितम्-परमाणुपुद्गलो द्विप्रदेशिकः त्रिपदेशिको यावदनन्तमदेशिकश्च । तदेतद द्विनाम ॥मू०१४५॥ टीका-'से कि तं' इत्यादि अथ किं तद् द्विनाम ? इति शिष्यपश्नः । उत्तरयति-द्विनाम-द्विविधं नामद्विनाम । द्विनामत्वादेवेदं द्विपकारकं बोध्यम् । द्विप्रकारकत्वमेवाह-तद्यथा-एका अब सूत्र कार बिनाम की प्ररूपणा करते हैं"से किं तं दुनामे?" इत्यादि शब्दार्थ -(से किं तं दुनामे) हे भदन! वह हि नाम क्या है ? હવે સૂત્રકાર હિનામના સ્વરૂપનું નિરૂપણ કરે છે– " से कि त दुनामे" त्या शा -(से कि त दुनामे ?) हे भगवन् ! नामना Hilon wit२ ३५ દ્વિનામનું સ્વરૂપ કેવું છે? For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy