________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्रे
परमाणुपोग्गले दुप्पएसिए तिप्पएसिए जाव अर्णतपएसिए य। से तं दुनामे ॥सू०१४५॥
छाया-अथ किं तद् द्विनाम ? द्विनाम द्विविधं भज्ञप्तम् , तद्यथा- एकाक्षरिकं च अनेकाक्षरिकं च । अथ किं तदेकाक्षरिकम् ? एकाक्षरिकम् अनेकविध मज्ञप्तम् , तद्यथा-ही: श्री धीः स्त्री । तदेतदेकाक्षरिकम् । अ िददनेकाक्षरिकम् ? अनेकाक्षरिकमनेकविधं प्रज्ञप्तम् , तद्यथा-कन्या वीणा लता माला । तदेतदनेका. क्षरिकम् । अथवा-द्विनाम द्विविधं प्रज्ञप्तम् , तघथा जीवनाम च अजीवनाम च। अथ किं तद् जीवनाम ? जीवनाम अनेकविध प्रज्ञप्तम् , तद्यथा-देवदत्तो यज्ञदत्तो विष्णुदत्तः सोमदत्तः । तदेतद् जीवनाम । अथ किं तदजीवनाम ? अजीवनाम अनेकविध प्रज्ञप्तम् , तद्यथा-घटः पटः कटो रथः। तदेतदजीवनाम । अथवाद्विनाम द्विविधं प्रज्ञप्तम् , तद्यथा-विशेषितं च भविशेषितं च । अलिशेपितं द्रव्यम् , विशेषितं जीवद्रव्यमजीवद्रव्यं च । अधिशेपितं जीवाम् . विशेषितम्-नैरयिकः, तिर्यग्योनिका, मनुष्यो देवः। अविशेषितम् नैरपिकः, विशेषितम् रत्नप्रभाकः, शर्करामभाको, वालुकापभाका, पङ्कपभाको, धूमप्रमाका, तमस्का, तमसमस्कः। अविशेषितम्-रत्नपभापृथिवीनरयिकः, विशेषितम्-पर्याप्तकश्च अपर्याप्तकश्च । एवं यावत् अविशेषितम्-तमस्तमः पृथिवी-नैरयिको, विशेषितम्-पर्याप्तकश्च अपर्याप्तकश्च । अविशेषतम्-तिर्यग्योनिकः, विशेपितम्-केन्द्रियो द्वीन्द्रियस्त्रीन्द्रियश्चतुरिन्द्रियः पञ्चेन्द्रियः। पत्रिशेषितम्-एकेन्द्रियः, विशेषितम्-पृथिवीकायिकः, अकायिकः, तेजस्कायिकः, वायुकायिकः, वनस्पतिकायिकः। अविशेषितम्पृथिवीकायिकः, विशेषितम्-मूक्ष्मपृथिवीकायिकश्च बादरपृथिवीकायिकश्च । अविशेषितम्-सूक्ष्मपृथिवीशयिकः, विशेषितम्-पर्याप्तकमूक्ष्मपृथिवीकायिकश्च अपप्तिकमक्ष्मपृथिवीकायिकश्च । अविशेषितं च-बादरपृथिवीकायिकः, विशेषितम्पर्याप्तकवादरपृथिवीकायिकश्च अपर्याप्तकवादरपृथिवीकायिकश्च । एवम्-अप्का यिकः, तेजस्कायिको वायुकायिको वनस्पतिकायिकः, अविशेषितं विशेषितं पर्याप्तकापर्याप्तकभेदाभ्याम्ः भणितव्ये अविशेषितम्-द्वीन्द्रियः, विशेषितम्पर्याप्तकद्वीन्द्रियश्च अपर्याप्तकद्वीन्द्रियश्च । एवं त्रीन्द्रियचतुरिन्द्रियावपि भणितव्यो। अविशेषितम्-पञ्चेन्द्रियतिर्यग्योनिकः, विशेषितम्-जलचरपञ्चेन्द्रियतिर्यग्योनिकः. स्थलचरपञ्चेन्द्रियतिर्यग्योनिकः खेचरपञ्चेन्द्रितिर्यग्योनिकः । अविशेषितम्-जलचरपश्चेन्द्रियतिर्यग्योनिकः, विशेषितम्-संपूच्छिमजलचरपञ्चेन्द्रियतिर्यग्यो निकश्च गर्भव्युत्क्रान्तिकजलचरपञ्चेन्द्रियतिर्यग्योनिश्च । अविशेषितम्-संमूछिमजलचरपञ्च
For Private and Personal Use Only