________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्रे यावत् समयः । सैषा पश्चानुपूर्वी । अथ का सा अनानुपूर्वी ? अमानुपूर्वी-एतस्या. मेव एकादिकायामे कोतरिकायामनन्तगच्छगतायां श्रेण्यामन्योऽन्याभ्यासो द्विरपोनः । सैषाऽनानुपूर्वी। अथवा-औपनिधिकी कालानुपूर्ती त्रिविधा पज्ञमा, तयथा-पूर्वानुपूर्ती, पश्चानुपूर्ती अनानुपूर्वी । अथ का सा पूर्वानुपूर्वी ? पूर्वानुपूर्वीएकसमयस्थितिको द्विसमपस्थितिका त्रिसमयस्थितिको यावद् दशसमयस्थितिका संख्येयसमयस्थितिकः असंख्येयतस्थितिकः । सैषा पूर्वानुपूर्वी । अथ का सा पश्चानुपूर्वी ? पश्चानुपूर्ती-असंख्येयसमयस्थितिको यावत् एकसमयस्थितिकः । सैना पश्चानुपूर्ण । अथ का सा अनानुपूर्वी ? अनानुपूर्वी-एतस्यामेव एकादिकायामेकोत्तरिकायामसंख्येयगच्छगतायो श्रेण्यामन्योऽन्याभ्यासो द्विरूपोनः । सैषा मनानुपूर्वी । सैषा औषनिधिकी कालानुपूर्वी। सैपा कालानुपूर्वी ॥० १३७॥
टीका-'से कि तं' इत्यादि
अथ का सा औपनिधिकी कालानुपूर्वी ? इति प्रश्नः । उत्तरयति-औपनिधिकी काळानुपूर्वी पूर्वानुपूर्वी पश्चानुपूय॑नानुपूर्वीभेदेन त्रिविधा मनमा। तत्र पूर्वानपूर्वी-समय: वक्ष्यमाणस्वरूपः सर्वमक्ष्मः कालांशः एष हि सर्वप्रमाणानां प्रभव
अब सूत्रकार औपनिधिकी कालानुपूर्वी की प्ररूपणा करते हैं. "से कि तं ओणिहिया" इत्यादि । - शब्दार्थ --- (से कि तं ओवणिहिया कालाणुपुल्वी १)हे भदन्त । औपनिधिकी कालानुपूर्वी का क्या स्वरूप है?
उत्तर-- (भोवणिहिया कालाणुपुव्वी) औपनिधिको कालानुपूर्वी (तिविहा पण्णत्ता ) तीन प्रकार की कही गई है (तं जहा) के प्रकार ये (पुवाणुपुच्ची, पच्छाणुपुग्वी, अणाणुपुयी)। पूर्वानुपूर्वी२ पश्चानुपूर्वी अनानुपूर्वी । (से किं तं पुष्वाणुपुव्वी) हे भदन्त ! पूर्वानुपूर्ण क्या है ! .... उत्तर--"समए, आवलिया, आण, पाणू. थोवे, लवे, मुटुसे, अहो
હવે સૂત્રકાર ઓપનિધિ કી કાલાનુપૂર્વાની પ્રરૂપણ કરે છે" से कि तं ओवणिहिया " या
सहाय-(से कि तं ओवणिहिया कालाणुपुब्बी १) सन् ! मीपनिવિકી કાલાનુકૂવીનું સવરૂપ કેવું છે ? - उत्तर-(ओवणिहिया कालाणुपुव्वी) गोपनिधि खानुकाना (तिविहा पण्णत्ता, तंजहा) नीय प्रभा ३५ ४.२ ४॥छे-(पुव्वाणुपुव्वी, परमाणु. पुन्वी, अणाणुपुव्वी) (१) पूपानुवा, (२) पश्चानुवा', भने (3) मनानुवा.
प्रश्न-से कितं पुवाणुपुषी') मा ! पूर्वानु५वी तुं २१३५ छ। उत्तर-(समए, आवसिया, भाण, पाण्, पाषे, सवे, मुहत्ते, महोरके,
For Private and Personal Use Only