SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मयुयोगचन्द्रिका टीका सूत्र ८९ भाषद्वारनिरूपणम् असंख्येयतममागे भवन्ति-सन्ति, न तु शेषभागेषु त्रिषु। असत्कल्पनया यथा पतस्य दश, भवन्ति । न तु शेषेषु त्रिषु मागेषु भवन्ति। तदेवाह-एवं अवत्तबगदवाणि वि' इति । एवमवक्तव्यकद्रव्याण्यपि भणितव्यानि अवक्तव्यकद्रव्याण्यपि मनानुपूर्वीवदेव शतस्य दशवद् विज्ञेयानि सू०८८॥ अथाष्टम भावद्वारमाह मूलम्-गमववहाराणं आणुपुवीदव्वाइं कतरम्मि भावे होज्जा ? किं उदइए भावे होजा? उवसमिए भावे होजा ? खइए भावे होज्जा ? खओवसमिए भावे होज्जा पारिणामिए भावे होज्जा ? संनिवाइए भावे होज्जा ? णियमा साइपारिणामिए भावे होज्जा ।अणाणुपुबोदव्वाणि अवत्तवगदव्वाणि य एवं चेव भाणियव्वाणि ॥सू०८९॥ छाया-नैगमव्यवहारयोरानुपूर्वीद्रव्याणि कतमस्मिन् भावे भवन्ति ? किमौदयिके भावे भवन्ति ? औपशमिके भावे भवन्ति ? क्षायिके भावे भवन्ति ? भाग हैं । शेष तीन भागों से अधिक नहीं हैं । जैसे मान लिया जावे कि ये तीनों द्रव्य १००संख्यात रूप में हैं-इनमें शेष द्रव्यों की अपेक्षा से आनुपूर्वी द्रव्य ८०' और अनानुपूर्वी द्रव्य १०, दश है। इसी प्रकार अवक्तव्यक द्रव्य भी आनुपूर्वी और अनानुपूर्वी द्रव्य की अपेक्षा सौ के दश की तरह उनके असंख्यातवें भाग जानना चाहिये शेष तीन भागों से नहीं। ॥ सू०८८ ॥ ગણું પણ નથી અને અસંખ્યાત ગણું પણ નથી. ધારો કે આનુપૂર્વી, અનાનુપૂર્વી અને અવકતવ્યક, આ ત્રણે દ્રવ્ય મળીને ૧૦૦ સો ની સંખ્યા રૂપે છે. તેમાં બાકીના દ્રવ્યોની અપેક્ષાએ આનુપૂર્વી દ્રવ્ય ૮૦ અને અનાનુપૂર્વી દ્રવ્ય દશની સંખ્યા રૂપ છે એજ પ્રમાણે અવક્તયક દ્રવ્ય પણ આનુપૂર્વી અને અનાનુપૂર્વી ની અપેક્ષાએ ૧૦માંથી ૧૦૦ ની જેમ તેમના અસંખ્યાતમાં ભાગરૂપ જ સમજવું તેને તેમના સંખ્યામાં ભાગરૂપ અથવા તેમના કરતાં સંખ્યાત ગણું કે અસંખ્યાત ગણું સમજવું જોઈએ નહીં. સૂ૦૮૮ For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy