________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
____ अनुयोगबारसूत्रे आख्यायकानां लढानां मङ्खानां तूणिकानां तुम्बवीणि कानां कावडिकानां मागधानाम् । स एष पिद उपक्रमः ॥१० ६३॥
टीका-शिष्यः पृच्छति-से कि त' इत्यादि। अथ कोऽसौ द्विपदउपक्रमः ? उत्तरमाह--यद् नटाना-नाटयकर्तृणां, नर्त वाणां नृत्य विधायिनां, जल्लानां-जल्लाः-वस्त्रमादाय क्रीडापारकाः, बिरुदपाठका वा, तेषाम्, मल्लागं मल्लाः प्रसिद्धास्तेषां, मौष्टिकानां मुष्टिभिर्योद्धारो महविशेषा मौष्टिकारतेषाम्, विडम्बकाना म्नानादेपधारिणां विदृपकानाम्. कथकानाम्-कथवा यथावारकारतेषाम्, प्लवकाग-रू.वन्ते ये ते 'लबका गर्ता हरि तारो नद्यादितारका वा तेषाम्, लासकानाम् - रास्कान् गायन्ति ये ते लासकाः, उ.यशब्द प्रयोक्तारे भण्डारा, तेषाम्, आख्यायकानाम्-आख्यायका- शुभाशुभाख्यायिनस्तेषाम् ललानाम्-महतो व शरयाग्रभागं ये घिरं हन्ति ते लह्वाग्तेषाम्, मङ्खानाम् ये चित्रपटादिहस्ता भिक्षा चरन्ति ते मङ्खारतेषाम् , तूणिकानाम्-तूणवाद्यवादिनाम्, .मल्लाणं मुट्ठियाणं बेलंबगाणं व हगःणं पवगाणं लासगाणं आइदखगाणं लंखाणं
मंखाणं तूणइल्लाणं तुंबवीणियाणं कापडियाणं मागहाणं) नाटय करनेवाले नटों • का नृत्यकरनेवालों का, वस्त्र को पकडकर क्रीडा करनेवाले जल्लों का, अथवा विरुदावली पढनेवालों का पहलवानों का, मुष्टियों से युद्ध करनेवाले मल्लविशेषों का, अनेक मेषों का धारण करनेवाले विदूषकों का, कथाओं को कहनेवालों का, गर्त आदि को लांघने की अथवा नदी से पार उतारने की क्रिया में अभ्यस्त बने हुए प्लवकों का रासलीय करने शलों का अथवा जयशब्द का प्रयोग करनेवाले भांडों का शुभ और अशुभ को कहनेवाले अख्यायकों का, वडे भारी वांस के अग्रभाग पर आरोहण करनेवाले लंखों का, चित्रपट आदि को हाथ में लेकर भीख मांगनेवाले मंखों का, तूणवाद्य को बजानेवाले तूणिको
उत्त२-(दुपए उवक्कमे नडाणं नचगाणं जल्लाणं मल्लागं, मुट्टियाणं बेलंबगाणं कहगाणं पवगाणं लासगाणं आइवखगाणं, लंखाणं मखाणं, तूणइल्लाणं तुंबवीणियाणं कावडियाण मागहाणं) नाट। ४२ना२ नटाना, नृत्य ४२ना। नत ना, त्रने પકડીને કીડા કરનારા જલેને અથવા બિરુદાવલી બેલનારાઓને પહેલવાનેને, સુષ્ટિકને (મુઠ્ઠીઓ વડે લડનારા મતવિશેષને), અનેક વે ધારણ કરનાર વિષકને, કથાકારોને, ગત્ત આદિને પાર કરવાની અથવા નદીને પાર કરાવવાની ક્રિયામાં અભ્યસ્ત રહેતા એવા લવકેને, રાસલીલા કરનારાને અથવા જય શબ્દનું ઉચ્ચારણ કરનારા ભાંડેને, શુભ અને અશુભને કહેનારા અખ્યાયકોને, ઘણું મોટા વાંસ પર આરોહણ કરનારા લખને (બજાણીયાઓને), ચિત્રપટ આદિને હાથમાં લઈને તેની મદદથી ભીખ માગતા મને, તંતુવાદ્યોને બજાવનારા વણિકને,
For Private and Personal Use Only