SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयागचंदिका टीका सूत्र ६३ द्विपद उपक्रमनिरूपणम् द्विपदानां नटनर्त्तकादीनां घृताद्युपयोगेन यद् बलवर्णादिवरण कर्णकन्धवर्धनादिक्रिया वा स सचितद्रव्योपक्रमः । उक्तं च- For Private and Personal Use Only २५७ " परिकम्मं किरिया छाया -- परिकर्म . वत्थूणं गुणविसेस परिणामो" । या वस्तूनां गुणविशेषपरिणामः ॥ इति ॥ वस्तुविनाशविषया द्रव्योपक्रमच - यदा उपाय विशेषैर्वर तुनो विनाश एवो पक्रम्यते तदा भवति ॥ पू० ६२ || द्विविधमप्येतमुपक्रमं वक्तुमुपक्रमते -- मूलम् - से किं तं दुपए उनक्कमे ? दुपए उवक मे नडाणं नच्च गाणं जाणं महाणं मुट्ठियाणं वेलंबगाणं वहगाणं पवगाणं लास गाणं आइक्खगाणं खाणं मं खाणं तृणइलाणं तुंबवीणियाणं का वडियाणं मागहाणं । से तं दुपए उक्कमे ॥ सू० ६३ ॥ छाया -- अथ कोऽसौ द्विपद उपक्रमः १ द्विपद उपक्रमो नटानां नर्त्तकानां जल्ल्लानां मल्लान मौष्टिकानी विडम्बकानां कथकानां प्लवकानां लासकानाम् पक्रम हैं । तात्पर्य कहने का यह है कि सचित्त द्विपदों चतुष्पदों और अपदों को परिकर्म और विनाश को लेकर जो घृतादिद्रव्यों का उपक्रम आयोजन सेवन किया जाता हैं वह परिकर्म और विनाशविला सचित द्विपदादि द्रव्योपक्रम हैं | | | ० ६२ ॥ इसी को सूत्रकार स्पष्ट करते हैं" से किं तं दुपए उक्कमे " इत्यादि ॥ ६३॥ शब्दार्थ - - (से किं तं दुपए उवक्कमे ) हे भदन्त ! द्विपद सबन्धी द्रव्योपक्रम का क्या स्वरूप है । ? ( दुपए उवक्कमे नडाणं नचचगाणं जल्लाणं પે ભાવાર્થ એ છે કે દ્વિપદે, ચતુષ્પદો અને અપદાના પકિ અને વિનાશની ક્ષાએ જે ઘી આદિ દ્રવ્યેાના ઉપક્રમ (આયાજન-સેવન) કરવામાં આવે છે, તે પરિ ક અને વિનાશરૂપ વિષયવાળા સચિત્ત દ્વિપદાદિ દ્રવ્યપક્રમ છે. ૫ સ્૦ ૬૨૫ આ દ્વિપદ સાંખ"ધી દ્રવ્યેપક્રમના વિષયમાં સૂત્રકાર વિશેષ સ્પષ્ટીકરણ કરે છે"से कि त दुपए उवकमे" त्याहि शब्दार्थ - (से किं तं दुए उक्कमे १) शिष्य गुरुने सेवा प्रश्न छे छे ભગવન્ ! દ્વિપદ સ ંબંધી દ્રવ્યેાપક્રમનુ સ્વરૂપ કેવું છે ? 125
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy