________________
पद्मनन्दि-पञ्चविंशतिः
[43 : १-४३43 ) यावन्मे स्थितिभोजने ऽस्ति दृढता पाण्योश्च संयोजने
भुजे तावदहं रहाम्यथ विधावेषा प्रतिक्षा यतेः। काये ऽप्यस्पृहचेतसो ऽन्त्यविधिषु प्रोल्लासिनः सन्मतेः
न ह्येतेन दिवि स्थितिर्न नरके संपद्यते तद्विना ॥४३॥ 44) एकस्यापि ममत्वमात्मवपुषः स्यात्संस्तेः कारणं
का बाह्यार्थकथा प्रथीयसि तपस्याराध्यमाने ऽपि च । तद्वास्यां हरिचन्दने ऽपि च समः संश्लिष्टतो ऽप्यङ्गतो
भिन्नं खं स्वयमेकमात्मनि धृतं पश्यत्यजत्रं मुनिः ॥४४॥ 45 ) तृणं वा रत्नं वा रिपुरथ परं मित्रमथवा
सुखं वा दुःखं वा पितृवनमहो सौधमथवा । कृतः। किंलक्षणमस्त्रम् । चित्तक्षेपकृत् चित्तव्याकुलताकरम् । तथा अहो जटादिरपि हिंसाहेतुः । काभिः यूकादिभिः । ततः अप्रार्थनैयाचनरहितैः यतिभिः। केशेषु लोचः कृतः ॥ ४२ ॥ यावत्कालम् । मे मम । स्थितिभोजने दृढता अस्ति । यावत्कालं पाण्योः हस्तयोः संयोजने दृढता अस्ति तावदहम् । भोजनं भुजे आहारं गृह्वामि। अथ अन्यथा दृढता न भवति शरीरे तदआहार रहामि त्यजामि । विधौ विधिविषये क्रियाविधौ। यतेः एषा प्रतिज्ञा । पुनः किंलक्षणस्य यतेः । अन्त्यविधिषु मरणा विधिषु कायेऽपि शरीरेऽपि, निस्पृहचेतसः। प्रोल्लासिनः आनन्दधारिणः । सन्मतेः यतेः । एतेन पूर्वोक्तेन विधिना। दिवि खर्गे। स्थितिर्न अपि तु अस्ति । तद्विना तेन पूर्वोक्केन विधिना विना । नरके स्थितिर्न अपि तु नरके स्थितिरस्ति ॥४३॥ एकस्यापि मिथ्यादृष्टेः जीवस्य । आत्मवपुषः आत्मशरीरस्य । ममत्वम् । संसृतेः संसारस्य कारणं स्याद्भवेत् । बाह्यार्थकथा का बाह्यपदार्थे कथा का । च पुनः । तपसि आराध्यमानेऽपि ममत्वं संसारकारणम् । तस्मात्कारणात् । मुनिः अजस्रं निरन्तरम् । स्वयम् आत्मना कृत्वा । एक स्वम् आत्मानम् । अङ्गतः शरीरात् । भिन्नम्। किंलक्षणो मुनिः। समः । कस्मात् । वास्या कुठारिकायाम्। हरिचन्दनेऽपि । च पुनः। संश्लिष्टतः आश्लेषतः। अङ्गतः शरीरतः। खं भिन्नं पश्यन् आत्मानं भिन्न पश्यन् ॥ ४ ॥ अहो इति कोमलवाक्ये। शान्तमनसा निर्ग्रन्थाना मुनीनाम् । स्फुटं व्यक्तम् । तृणं वा रत्नं वा द्वयमपि समं उस्तरा या कैंची आदि औजारका भी आश्रय नहीं लेते, क्योंकि, उनसे चित्तमें क्षोभ उत्पन्न होता है । इससे वे जटाओंको धारण कर लेते हों सो यह भी सम्भव नहीं है, क्योंकि, ऐसी अवस्थामें उनमें उत्पन्न होनेवाले जूं आदि जन्तुओंकी हिंसा नहीं टाली जा सकती है । इसीलिये अयाचन वृत्तिको धारण करनेवाले साधु जन वैराग्य आदि गुणोंके बढ़ानेके लिये बालोंका लोच किया करते हैं ॥ ४२ ॥ जब तक मुझमें खड़े होकर भोजन करनेकी दृढ़ता है तथा दोनों हाथोंको जोड़नेकी भी दृढ़ता है तब तक मैं भोजन करूंगा, अन्यथा भोजनका परित्याग करके विना भोजनके ही रहूंगा; इस प्रकार जो यति प्रतिज्ञापूर्वक अपने नियममें दृढ़ रहता ह उसका चित्त शरीरमें निःस्पृह (निर्ममत्व) हो जाता है । इसीलिये वह सद्बुद्धि साधु समाधिमरणके नियमोंमें आनन्दका अनुभवन करता है। इस प्रकारसे मरकर वह स्वर्गमें स्थित होता है, तथा इसके विपरीत आचरण करनेवाला दूसरा नरकमें स्थित होता है ॥ ४३ ॥ महान् तपका आराधन करनेपर भी जब एक मात्र अपने शरीरमें ही रहनेवाला ममत्वभाव संसारका कारण होता है तब भला प्रत्यक्षमें पृथक् दिखनेवाले अन्य बाह्य पदार्थोके विषयमें क्या कहा जाय ? अर्थात् उनके मोहसे तो संसारपरिभ्रमण होगा ही। इसीलिये मुनि जन निरन्तर बसूला और हरित चन्दन इन दोनोंमें ही समभावको धारण करते हुए आत्मासे संयोगको प्राप्त हुए शरीरसे भिन्न एक मात्र आत्माको ही आत्मामें धारणकर उसकी भिन्नताका स्वयं अवलोकन करते हैं ।। ४४ ॥ जिनका मन शान्त हो चुका है ऐसे निर्ग्रन्थ मुनियोंकी तृण और रत्न, शत्रु और उत्तम मित्र, सुख और
१ म संशिष्टतः आश्लेषतः शरीतः, श संश्लिष्टतः शरीरतः आश्लेषितः ।