________________
' -42:१-४२]
१. धर्मोपदेशामृतम् 40) मुक्त्वा मूलगुणान् यतेर्विदधतः शेषेषु यत्नं परं
दण्डो मूलहरो भवत्यविरतं पूजादिकं वाञ्छतः। एकं प्राप्तमरेः प्रहारमतुलं हित्वा शिरश्छेदकं
रक्षत्यङ्गुलिकोटिखण्डनकरं को ऽन्यो रणे बुद्धिमान् ॥ ४० ॥ 41 ) म्लाने क्षालनतः कुतः कृतजलाद्यारम्भतः संयमो
नष्टे व्याकुलचित्तताथ महतामप्यन्यतःप्रार्थनम् । कौपीने ऽपि हृते परैश्च झटिति क्रोधः समुत्पद्यते तन्नित्यं शुचि रागहृत् शमवतां वस्त्रं ककुम्मण्डलम् ॥४१॥ काकिन्या अपि संग्रहो न विहितः क्षौरं यया कार्यते चित्तक्षेपकृदनमात्रमपि वा तत्सिद्धये नाश्रितम् । हिंसाहेतुरहो जटाद्यपि तथा यूकाभिरप्रार्थन:
वैराग्यादिविवर्धनाय यतिभिः केशेषु लोचः कृतः ॥ ४२ ॥ मित्यर्थः । आदियुक्तितः व्रतं रक्षणीयम् । इदं त्यागकर्मवतम् ॥ ३९ ॥ यतेः मुनीश्वरस्य । मूलहरो दण्डो भवति । किंलक्षणस्य यतेः। मूलगुणान् मुक्त्वा शेषेषु उत्तरगुणेषु परं यत्नं विदधतः यत्नं कुर्वतः। पुनः किंलक्षणस्य मुनेः। पूजादिकं वाञ्छतः । तत्र दृष्टान्तमाह । अरेः शत्रोः । एकमद्वितीयम् । अतुल प्रहार घातं शिरश्छेदकं प्राप्तं हित्वा को बुद्धिमान् नरः। रणे संग्रामे । अन्यं द्वितीय प्रहार रक्षति । किलक्षणम अन्यं द्वितीयं प्रहारम। अङ्गलिकोटिखण्डनकरम् ॥ ४० ॥ तत्तस्मात्कारणात् । शमवता मुनीश्वराणाम् । ककुम्मण्डलं दिशासमूहम्हः ]। वस्त्रं वर्तते। कौपीने गृहीते सति तत्कौपीनं म्लानं भवति। म्लाने सति क्षालनतः प्रक्षालनात् कृतजलाद्यारम्भतः संयमः कुतः भवति । अथ कौपीने नष्टे सति । महतामपि मुनीना व्याकुलचित्तता भवति । अथान्यतः प्रार्थनं भवति। च पुनः । परैः दुष्टैः। कौपीने हृतेऽपि चौरितेऽपि। झटिति क्रोधः समुत्पद्यते । तस्माद्दिसमूह[ हः ] वस्त्रं मुनीनाम् ॥४१॥ यतिभिः केशेषु लोचः कृतः । कस्मै हेतवे । वैराग्यादिविवर्धनाय वैराग्यवृद्धिहेतवे। यैः यतिभिः । काकिन्या वराटिकायाः अपि । संग्रहः संचयः । न विहितः न कृतः । यया कपर्दिकया। क्षौर मुण्डनम् । कार्यते क्रियते । वा अथवा । तत्सिद्धये वैराग्यसिद्धये(?) । अत्रमात्रमपि नाश्रितं शस्त्रसंप्रहः न पूर्णतामें बाधक बन जाते हैं तब उनके नए होनेके काल आदिकी अपेक्षा न करके धर्मकी रक्षा करते हुए सल्लेखनाविधिसे उनका त्याग कर देना चाहिये । यही त्याग कर्मकी विशेषता है ॥ ३९ ॥ मूलगुणोंको छोड़कर केवल शेष उत्तरगुणोंके परिपालनमें ही प्रयत्न करनेवाले तथा निरन्तर पूजा आदिकी इच्छा रखनेवाले साधुका यह प्रयत्न मूलघातक होगा। कारण कि उत्तरगुणोंमें दृढ़ता उन मूलगुणोंके निमित्तसे ही प्राप्त होती है। इसीलिये यह उसका प्रयत्न इस प्रकारका है जिस प्रकार कि युद्ध में कोई मूर्ख सुभट अपने शिरका छेदन करनेवाले शत्रुके अनुपम प्रहारकी परवाह न करके केवल अंगुलिके अग्रभागको खण्डित करनेवाले प्रहारसे ही अपनी रक्षा करनेका प्रयत्न करता है ॥ ४० ॥ वस्त्रके मलिन हो जानेपर उसके धौनेके लिये जल एवं सोड़ासाबुन आदिका आरम्भ करना पड़ता है, और इस अवस्थामें संयमका घात होना अवश्यम्भावी है। इसके अतिरिक्त उस वस्त्रके नष्ट हो जानेपर महान् पुरुषोंका भी मन व्याकुल हो उठता है, इसीलिये दूसरोंसे उसको प्राप्त करनेके लिये प्रार्थना करनी पड़ती है। यदि दूसरोंके द्वारा केवल लंगोटीका ही अपहरण किया जाता है तो झटसे क्रोध उत्पन्न होने लगता है । इसी कारणसे मुनिजन सदा पवित्र एवं रागभावको दूर करनेवाले दिङमण्डल रूप अविनश्वर वस्त्र(दिगम्बरत्व)का आश्रय लेते हैं ॥ ४१ ॥ मुनिजन कौड़ी मात्र भी धनका संग्रह नहीं करते जिससे कि मुण्डन कार्य कराया जा सके; अथवा उक्त मुण्डन कार्यको सिद्ध करनेके लिये वे
१क कृतजलाधारम्भः भवति ततः संयमः। २ अ क श दिग्समूहं।